SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ SHRSॐ ॐ2-05 अथ मैत्रीजावनां विनावयन्नाह सर्वत्र मैत्रीमुपकल्पयात्मन् चिन्त्यो जगत्यत्र न कोऽपि शत्रुः । कियदिनस्थायिनि जीवितेऽस्मिन्कि खिद्यते वैरिधिया परस्मिन् ॥ ४ ॥ ___ व्याख्या-हे आत्मन् त्वं सर्वत्र सर्वस्मिन् जीवराशौ । मैत्री प्रोक्तरूपेण मित्रनावमुपकरूपय ऐक्यमात्मनि रचय । । अत्रास्मिन्नात्मराशिरूपे ।जगति जुवनत्रये । शत्रुर्वैरी । कोऽपि कश्चिदपि जीवः । न चिन्त्यः त्वया सर्वथा न धारणीयः । 5 अस्मिन् वर्तमानजन्मसंवन्धिनि । कियदिनस्थायिनि कियतां शतवर्षादिपरिमितानां दिनानामहोरात्राणां स्थायिनि । स्थितिमति । जीविते तव प्राणाधारायुषि परस्मिन् स्वस्मानिन्ने प्राणिनि । वैरिधियाऽरिबुद्ध्या । किं कस्यै स्वप्रयोजनसिद्ध्यै । खिद्यते संतापः क्रियते तेन न किञ्चित् सिध्यतीत्यर्थः॥४॥ सर्वेऽप्यमी बन्धुतयानुनूताः सहस्रशोऽस्मिन् जवता नवाब्धौ । जीवास्ततो बन्धव एव सर्वे न कोऽपि ते शत्रुरिति प्रतीहि ॥ ५॥ व्याख्या हे आत्मन् अस्मिन् साक्षादनुसूयमाने । जवाब्धौ चतुर्गतिरूपसंसारसागरे । अमीदेवनरनारकपृथिव्यादितिर्यक्त्वेषु विद्यमानाः । सर्वेऽपि सूदमवादरैकेन्धियेय आरज्य पञ्चेन्जियपर्यन्ताः समस्ता अपि न तु केचिलेषजीवाः || , प्राणिनः। जवता त्वया । सहस्रशोऽनन्तवारानपि एकैकेन सह वन्धुतया स्वकीयजनकजननीनातनगिन्यादित्वेन । *
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy