SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ तुमशक्येऽकृत्यकारिणि रागक्षेपपरिहारेणोपेक्षणं । नियोजयेत् प्रोक्तधियः प्रवर्तयेत् । तहि हि निश्चितं, तत्प्रोक्तरूपमै-31 8 च्यादिनावनं । तस्य सद्ध्यानसन्धानस्य । रसायनं परममहौषधमुपाय इति यावत् । नवतीत्यर्थः॥३॥ स्वयमेव मैत्र्यादिलक्षणमाह (उपजातिवृनम् ) मैत्री परेषां हितचिन्तनं यन्मवेत्प्रमोदो गुणपक्षपातः । कारुण्यमातागिरुजां जिहीरेत्युपेक्षणं पुष्टधियामुपेदा ॥३॥ व्याख्या-यवक्ष्यमाणरूपं । परेषामात्मव्यतिरिक्तजीवानामपि स्वात्मवत् हितचिन्तनं मुखनिवृत्तिसुखप्राप्तिध्यान । तन्मैत्री मित्रलावो जवेत् १ । गुणपक्षपातः परेषां ज्ञानविनयदमसुखित्वादिगुणेषु पक्षपातो हर्षानन्दसंतुष्टविनोदत्वादि-15 प्रापणं स प्रमोदो जवेत् । आर्तीगिरुजां जिहीर्षा कारुण्यं आर्ता नानाजातीयःखैरन्यतरेण पीमिताः ते च तेऽङ्गिनश्चेति प्राणिनस्तेषां या रुजो रोगसुखनंगधनहानिधर्महीनतादयस्तासां रुजां जिहीर्षाऽपहरणडा कारुण्य नवेत् ३ । उष्टधियामुपेक्षा उष्टा परधनपरस्त्रीहिंसान्यायाचरणे परिणता धीमतिर्येषां ते तथा तेषामुपेक्षा शिक्षयितुमयोग्यत्वेन। परिहारवृत्तिरूपेणं माध्यस्थ्य नवेदित्यर्थः ॥ ३ ॥
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy