SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ RECERESEARCAREERSARSANSAR स्तेऽनन्ता यस्मिन् परिज्रमणे तान् पुजलावर्तान् पुजलाः परमाणवस्ते सर्वेऽपि केनचिदेकेन जीवेन औदारिकवैक्रियाहा६ रकैस्त्रिनिः शरीरैर्गृहीत्वा मुक्ता यावता कालेन नवन्ति स पुजलावर्तः पुजलानामावर्तः पूर्वगृहीतानां त्यजनेनोत्तरोत्तरग्रहणानि पुजलावर्तास्ताननन्तान् अनन्तशोऽनन्तानप्यनन्तवारान् भ्रमत्येव पर्यटन्नेवास्ते इत्यर्थः ॥ ५॥ अथ संसारनावनां गेयपद्याष्टकेन जावयन्नाहकलय संसारमतिदारुणं जन्ममरणादिनयनीतरोमोहरिपुणेद सगलग्रहं प्रतिपदं विपदमुपनीत रे, कार खजनतनयादिपरिचयगुणैरिद मुधा बध्यसे मूढ रे।प्रतिपदं नवनवैरनुजवैः परिजवैरसकृदुपगूढ रे, कर व्याख्या-रे मूढ स्वजनतनयादिपरिचयगुणैर्मुधा बध्यसे । रेकारोऽधमसंबोधने । रे मूढ रे मूर्खशेखर अधमाधम निर्विचारेति यावत् । क्वचिदन्तेऽपि हे नवेदित्यतो मूढ रे इति पाठः । स्वजनतनयादिपरिचयगुणैः स्वकीया जनाः स्वजना मातापिताघ्रातृप्रनृतयः तनयाः सुतसुताः श्रादिग्रहणादासादिषिपदचतुष्पदनूसदनधनवस्त्रालङ्कारादयो ग्राह्याः, तैः सह ये परिचया नानाविधाः संबन्धाः ततुका ये गुणाः रागषमोहोत्पादिताः कर्मवन्धफलरूपा निविमस्थूलदी-15 घरऊवस्तैः । इह स्तोककालस्थायिनि जन्मनि । मुधा सर्वथा स्वार्थसि रजावाद्ध्यर्थमेव । बध्यसे संयंत्रितो जवसि मा * प्रतिबन्धबझो जव । रे जन्ममरणादिजयन्तीन संसारमतिदारुणं कलय रे मुढ जीव जन्म जवान्तरं मरणं प्राणहानिः, आदिपदाकारा वाक्यं ग्राह्यं तेन्यो जयानि जीतयस्तैीतस्त्रस्तस्तत्संबोधनं रे जन्ममरणादिनयजीत । संसारः चतुर्ग-1 जातिपरिज्रमणात्मकं नवस्वरूपं सोऽतिदारुणोऽतिशयेन जयानको वर्ततेऽतस्तं कलय ज्ञानदृष्ट्या विलोकय, विलोक्य र
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy