________________
**+++
**
व्याख्या-बत श्रङ्गी तनुपञ्जरे पक्षीव रुको नियत्या नुन्नोऽतनुकर्मतन्तुसंदानितः सन्निहितान्तकौतुः विचान्तचित्तो बंज्रमीति वतेति खेदे कीदृक् कष्टं वर्तते ? अङ्गी संसारी जीवः तनु शरीरं तस्य तदेव वा पञ्जरमस्थ्यादिषुजलावयववृन्दं तस्मिन् रुद्धो वेष्टितो जातगतिमङ्गः नियत्याऽदृष्टेन नुन्नः प्रेरितः अतनुकर्म तन्तुसंदानितः न तनूनि स्वरूपानि तनूनि महान्ति कर्माणि ज्ञानावरणीयादीनि तान्येव तन्तवो ग्राहा जीवनानोर्यासाः दवरिकासमूहो वेति यावत्, तैः संदानितो वयः संनिहितान्तकौतुः सन्निहितः सदा समीपतरवर्ती अन्तको मरणं स एव श्रोतुर्मार्जारस्तनयतो | विचान्तचित्तो विशेषेष जातं विक्षिप्तं विह्नखीकृतं चित्तं मनो यस्य स तथाभूतः वज्रमीति श्रनादिकालतः सर्वस्मिल्लोकेऽतिशयेन पर्यटतीत्यर्थः ॥ ४ ॥
कियत्काखं पर्यटतीत्याह
( अनुष्टुबूवृत्तम् )
अनन्तान्पुलावर्ताननन्तानन्तरूपनृत् । अनन्तशो चमत्येव जीवोऽनादिनवार्णवे ॥ ५ ॥ व्याख्या - जीवोऽनादिनवार्णवेऽनन्तानन्तरूपतृत् श्रनन्तान् पुलावर्तान् अनन्तशो चमत्येव, जीवोऽयं संसारी प्राणी, अनादिर्न विद्यते आदिः प्रवृत्तेः प्रथमदिवसादिर्यस्य नवार्णवस्य तस्मिन्ननादिनवार्णवे अनन्तसंख्यैर्गुपितोऽनन्तसंख्येयो राशिरनन्तानन्तस्तावत्परिमाणानि रूपाणि नरकपशुनरदेव विकलै केन्द्रियाद्याकाराणि तानि बिभर्ति धारयतीति यः स तथाविधः सन् श्रनन्तान् पुलावर्तान् अनन्तानिरुत्सर्पण्यवसर्पिणी निरुन्मितः काल एकः पुखावर्त -