________________
सहित्वा संतापानशुचिजननीकुक्षिकुहरे ततो जन्म प्राप्य प्रचुरतरकष्टक्रमहतः।
सुखानासैर्यावत्स्पृशति कथमप्यति विरतिं जरा तावत्कायं कवलयति मृत्योः सहचरी॥३॥ व्याख्या-अशुचिजननीकुक्षिकुहरे संतापान् सहित्वा श्रशुचिरपवित्रो जनन्या मातुः कुझिरुदरं तद्रूपो यः कुहरो |गुहाविवरस्तस्मिन् संतापान् नूरिसंक्लेशान् सहित्वा नवमासपर्यन्तं नुक्त्वा । ततः प्रचुरतरकष्टक्रमहतो जन्म प्राप्य ततो
नवमासानन्तरं प्रचुरतराणि सुवहूनि कष्टांनि योनिसंकटादिपीमनप्रकाराणि तेषां क्रमो नियतनाव्युपर्युपरि मुखश्रेणिः जातेन हतः प्रहृतः जन्म योनितो निर्गमं प्राप्य लक्षा यावत्सुखानासैः कथमप्यतिविरतिं स्पृशति यावद्यावत्कालान्तरे । सुखानासैः यान्यसुखान्यपि सुखसदृशतया पानासन्ते मोहोदयेन प्रतिजासते ते सुखालासा जोगासङ्गास्तैः कथमपि ।
महता कष्टप्रबन्धेन थर्तिविरतिं संतापविरामं स्पृशति बनते । तावन्मृत्योः सहचरी जरा कार्य कवलयति तावन्मात्र5 कालविनागे मृत्योर्मरणस्य सहचरी प्राणप्रिया जरा वाधक्यं कायं मनुष्यदेहं कवलयति नक्ष्यतीत्यतः संसारिणः संतापविरामः कनकापीत्यर्थः॥३॥
(उपजातिवृत्तम्) किनान्तचित्तो बत बंचमीति पक्षीव रुजस्तनुपञ्जरेऽङ्गी । नुन्नो नियत्याऽतनुकर्मतन्तुसंदानितः सन्निहितान्तकौतुः॥४॥