________________
बासमुःखानि तैलीमे जयानके नववने संसारारण्ये स्वस्थैर्निराकुलैर्नियै रिति यावत् । कथं केनोपायेन स्थेयमस्माभिर-2 न्यैवस्थजनैः स्थातव्यं ? न केनापि, नास्त्येव स उपायो येन सर्वथा जनो निराकुलो नवेदित्यर्थः॥१॥
गलत्यका चिन्ता नवात पुनरन्या तदधिका मनोवाकायेहा विकृतिरतिरोषात्तरजसः।
विपर्तावर्ते जटिति पतयालोः प्रतिपदं न जन्तोः संसारे जवति कथमप्यर्ति विरतिः ॥२॥ ___ व्याख्या-संसारे ऊटिति विपजावर्ते पतयालोर्जन्तोः प्रतिपदमेका चिन्ता गलति पुनरन्या तदधिका नवति मनोवाक्कायेहा विकृतिरतिरोषात्तरजसः कथमप्यतिविरतिर्न नवति तावदस्मिन् संसारे ज्ञाननेत्रान्नावादन्धस्य कटिति शीघतयाऽविलंवेन विपन्महाविपत्तिस्तया नृतः प्रचुरयातनास्थानमिति यावत् ईदृशो गर्तो उर्वघ्यजूमिखड्डुसदृशो जवखड्डस्तस्मिन् विपर्ने पतयालुः स्वतः पतनशीलस्तस्य पतयालोः जन्तोः संसारिजीवस्य प्रतिपदं दाणे कणे स्थाने स्थाने नवे नवे चेति यावत् । एका चिन्ता गलति यावदेका पूर्वोत्पन्ना चिन्ता शरीरकुटुंवपालनधनार्जनसुखप्राप्त्युपायरूपाऽतिवि-18 चारणेति यावत् गलति किश्चित् संसते तावत्पुनरन्या नवीना तदधिका तस्याः सकाशादतिप्रभूता नवति समुत्पद्यते । तन्निमित्तप्रवृत्ता या मनोवाक्कायेहा मनोवचनकायानां हा विविधानिखाषो विचारश्च, विकृतिस्तेषामेव विकाराः, रतिः पञ्चविधविषयप्रेम, रोषोऽनिष्टे जाते क्षेषः एतेषां समाहारपन्के कृते तस्मादशुचहेतोरात्तं गृहीतं रजो रज श्व रजः कर्म-18 धूलिपुञ्जो येन स तथा तस्य कथमपि केनापि प्रकारेण अतिः सन्तापश्चित्तोपेगस्तया विरतिर्विरामो विछेद इति यावत् निति न जायते नवे जीवः सदैवार्तिपीमितोऽस्तीत्यर्थः ॥२॥