________________
त
सः
11
॥ तृतीयः प्रकाशः ॥ श्रथानन्तरं जीवानामशरणता दर्शिता । श्रशरणास्तु संसारे परिभ्रमन्तीत्यनेन संबन्धेनायातां संसारजावनां जावयन्नाह( शिखरिणीवृत्तत्रयम् )
इतो लोनः कोनं जनयति पुरन्तो दव इवोल्लसँल्लानांनो जिः कथमपि न शक्यः शमयितुम् । इतस्तृष्णाऽक्षाणां तुदति मृगतृष्णेत्र विफला कथं स्वस्थैः स्थेयं विविधजयजी मे जववने ॥ १ ॥ व्याख्या - यत्र तो पुरन्तो लोजो दवश्व कोनं जनयति यस्मिन् इत एकस्या दिशः सकाशात् दुरन्तो लोजो दव | इव दोनं जनयति दुःखेन महाप्रयासेनान्तोऽवसानं शमनमिति यावत् वा पुष्टः श्रन्तः पर्यवसानं यस्य स तथाजूनो लोन:
प्राप्तप्रापणेवा प्राप्तस्य संरक्षणबुद्धिः स दव इव ज्वलद्दावानलतुल्यं दोनं संतापं जनयति उत्पादयति । उासन् कथमपि लाभांजो जिः शमयितुं न शक्यः उल्लसन् लोनदवजन्य संतापो वृद्धिं गवन् कथमपि कैश्चिन्महार्थप्राप्तिरूपैरपि | लाभांजोजिः ताजा अप्राप्तानां प्राप्तयस्त एवांजांसि जलानि तैः शमयितुं निर्वापयितुं न शक्यो न साध्यः । इतो मृगतृष्णेव विफला अक्षाणां तृष्णा तुदति इतोऽन्यस्या दिशः सकाशात् मृगतृष्णेव विफला मृगतृष्णा निदाघकाले मध्याह्ने | रविकिरण संतप्त सिकतासु यो निर्जलेऽपि जलमो भवति सा मृगतृष्णा यथा जलप्राप्तिफलरहिता तदधिफला सुखप्रा| प्तिफलवर्जिता अक्षाणा तृष्णा इन्द्रियाणां जोगपिपासा तुदति जीवान् सुखचान्त्या व्यथयति । तत्र विविधजयजी मे नववने स्वस्यैः कथं स्थेयं ? तस्मिन् विविधानि शारीरमानसिकरोगशोकाजीविका वियोगादिन्यो जातानि यानि जयानि