________________
* तस्मानिस्ताराय प्रयतो जव । यत इह नवे। मोहरिपुणा मोहनीयज्ञानावरणोदयशत्रुणा । सगलग्रहं संसारिजीवानां
गलहस्तिकाप्रदानसहितं । प्रतिपदं क्षणे क्षणे सर्वत्र । विपदं विपत्ति कष्टनरं । उपनीतं त्वया सह प्रापितं । प्रतिपदं स्थाने स्थाने नवे नवे । नवनवैरपूर्वैः । श्रनुजवैः शुनाशुलकर्मफखलोगैः । परिजवैः परिनवा महातिरस्कारपूर्विकाः * कदर्थनास्तैरसकृत् पुनः पुनः उपगूढं समालिङ्गितं व्याप्तमिति यावदित्यर्थः ॥ १-२॥ * घटयसि वचन मदमुन्नतेः क्वचिदहोहीनतादीन रोप्रतिजवरूपमपरापरं वदसि बत कर्मणाधीन रे, क ६ व्याख्या-अहो हे चेतन महदाश्चर्य वर्तते, यत्त्वं कर्मवशगः कचन कस्मिंश्चिनवे काले क्षेत्रे वा । मदसमुन्नतेः मदा । जातिकुलयौवनादिप्राप्तिवशात्समुत्पन्ना गर्वप्रकारास्तेच्यः समुद्भूता या समुन्नतिः स्वप्रकर्पतावती बुधिस्तस्याः सकाशाउ-है
नतेस्तुल्यं घटयसि प्रवर्तयसि । क्वचिद्धीनतादीन रे क्वचित् कस्मिंश्चिजन्मनि हीनतादीनोऽशुनकर्मोदयेन जातिकुलवलादि हूँ हीनप्राप्तत्वेन दीननावेन मुःखितत्वं जसि । बत कष्टं । त्वं संसारे कर्माधीनः प्रतिनवमपरापरं रूपं वहसि कर्माधीनो
ज्ञानावरणीयादिकर्मजिरायत्तीकृतः प्रतिनवं नवे नवे अपरापरं जिन्नं निन्नं पूर्वपूर्वरूपादन्यदन्यदिति यावत्। रूपं वर्णा-* 5 कारस्वनावनटनं वहसि प्रामोपि बनसे इत्युक्तप्रकारेण विलंबना लजसे तथापिजवानोविजसेऽतः किमधिककथनेनेत्यर्थः३॥ जातु शैशवदशापरवशो जातु तारुण्यमदमत्त रे।जातु दुर्जयजराजर्जरो जातु पितृपतिकरायत्त रे, का॥
व्याख्या-हे श्रात्मन् त्वं नवे नवान्तरे यत्परावर्तनं खजसे तत्तु दूरे तिष्ठतु यत्त्वमेकस्मिन्नेव जन्मनि परावर्तनं कर्मवशो बनसे तत्तु चिन्तय । जातु कदाचित् शैशवदशापरवशः शिशुः स्तनपायी वालः तनावः कर्म वा शैशवं तस्य