________________
व्याष्टुं समर्थ जवति । यावच्चायुरजंगुरं यावत्स्वायुपोऽजंगदशा वर्तते । तावत् तत्परिमाणे काले । निजहिते आत्मनः सुखदायके धर्मे यत्यतां नवनिः सोद्यमपरैः प्रवृत्यतां । कासारे सरोवरे स्फुटिते पद्यानंगे प्राप्ते सति । जले सरोगतनीरे प्रच | लिते प्रचुरप्रवहिर्निर्गते सति । कथं केनोपायेन । पाखिः पद्या । वध्यते वध्धुं शक्यते ! न कथञ्चित्केनापि वध्यत इत्यर्थः ॥६॥ आलस्यं नैव कर्तव्यमिति वोधयति
( अनुवृत्तम् )
| विविधोपद्रवं देहमायुश्च कणभंगुरम् | कामालंव्य धृतिं मूढैः स्वश्रेयसि विलंव्यते ॥ ७ ॥
व्याख्या - देहं शरीरं । विविधोपवं नानाजातीयैरुपद्रवै रोग विद्युला निशस्त्र सर्पश्वापदा दिविवात हेतु निरनुव वर्तते । तथापि श्रायुश्च च पुनरायुर्जीवितं । नंगुरं क्षणमात्रेऽकस्मात् काचनाजनवडूंग प्रापणशीलं ज्ञायमाने । तथापि मूढैरज्ञातभवपरमार्थैः । कां किंनामिकां । धृतिं धैर्य वज्रकठोरहृदयत्वं । आलव्य निर्भयनिश्चिन्ततायै समालंबनं धारयित्वा । स्वश्रेयसि श्रात्मनः कस्या संपादने विसंन्यते आलस्यादिनिरेव कालो निर्गम्यते ? तन्न ज्ञायत इत्यर्थः ॥ ७ ॥ गेयपद्याष्टकेन बोधिदुर्लभ भावनां विभावयन्नाह -
gorai gorai बोधिरतिदुर्लना जलधिजलपतितसुररत्नयुक्त्या ।
सम्यगाराध्यतां स्वहितमिह साध्यतां बाध्यतामधरगतिरात्मशक्त्या, बु० ॥ १ ॥ व्याख्या -- बोधिरतिकुर्लना बोधिर्मनुष्यजन्मार्य क्षेत्रावतारादिर्वक्ष्यमाणस्वरूपा धर्मसाधनप्राप्तिसामग्री साऽतिदुर्लना