________________
ALAS
TIRG456A LOT OF
खेन महाकप्टप्रवन्धेनानन्तपुजलपरावर्तनमितेन जबज्रमणेन लन्यते जीवैरित्यतिउर्लना वर्तते इत्येवं नवनिः बुध्यतां । वध्यतां सम्यग् ज्ञायतां झायतां तपेदनेऽत्यादरः क्रियतामित्यर्थः । झापनाय वीप्सा कृता । दृष्टान्तेन मुर्लनतां स्पष्टयतिजलधिजलपतितसुररत्नयुक्त्या जलधिः समुपस्तत्संवन्ध्यगाधजले पतितं करतलतो नष्टं सुररत्नं चिन्तार गिरनं यथा पुन-1 हीतुं लब्धं च दुर्लनं दृश्यते, तथैव मनुष्यजवादिसमस्ततायुक्तधर्मसाधनप्राप्तिर्जीवानामुक्तरत्नयुक्त्या समुज्जलपतितचिन्तामणिन्यायेन प्रमत्तानां पुनर्धर्मसामग्रीमाप्तिरतिउर्वना तस्मात्तां प्राप्तां सम्यगाराध्यतां रागालस्यादि परिहृत्य प्रयनपरैराराध्यतां हितैपिलिः परिपाट्यतां । आराध्य चेह समस्ततायां सत्यां स्वहितमात्मकार्य साध्यतां निष्पाद्यतां ।।। आत्मशक्त्याऽधरगतिर्वाध्यतां आत्मनो जीवस्य शक्तिः शुलवीर्योवासस्तया अधरगतिनारकादिमुर्गतिः सा वाध्यता निराक्रियतामित्यर्पः ॥१॥
चक्रिनोज्यादिरिव नरनवो उर्लनो ब्राम्यतां घोरसंसारक।
बहुनिगोदादिकाय स्थितिव्यायते मोह मिथ्यात्वमुखवारलदे बु० ॥२॥ व्याख्या जो जो आत्मन् कोऽयं स्वहिते प्रमादः ? घोरसंसारकदे घोरो महालयंकरो यः संसारो नरकादिनयनमणपरिवर्तस्तद्धप एव यः कक्षः शुष्कमहारण्यस्थली तस्मिन् । नाम्यतां चमणशीलानां प्राणिनां । नरजयोऽकतधर्माणां यो मनुष्यजन्मप्रापणं । चक्रिन्नोज्यादिरिव चक्रेण जयतीति चक्री पट्टखमलरताधिपो ब्रह्मदत्तानियो बाद स्तगृहे स्वसेवकविप्रकारितनोजनस्य जोज्यादिरिव तुज्यत इति जोज्यो लक्षणीयः पदार्थः स आदिर्यस्य स तत्रा ।