________________
3212
आदिना विप्रीय जोजनचाणाक्यपाशकधान्यराशिसर्पपोजारनूपपुत्रद्यूतवणिग्रत्नानयनकूर्मशरच्चन्दर्शनममिलायुगरध्रप्रवेशाद्यसंचवितकार्याणि ग्राह्याणि तैरिव उर्सनो :प्राप्यो चविष्यति । किंविशिष्टे संसारको ? बहुनिगोदादिकायस्थितिव्यायते बह्वयोऽतिप्रजूतानन्तासंख्यकालपरिमाणवत्यो निगोदादिकायस्थितयः निगोदः प्रोक्तरूपः स आदिर्यासां । ताश्च ताः कायस्थितयश्च । आदिना पृथिव्यतेजोवायुवनस्पत्यादिस्थितयो ग्राह्याः । तालिप्यते विविधविशेपतयायते प्रदीर्घविशाले । पुनः किंविधे ? मोहमिथ्यात्वमुखचोरलदे मोहमिथ्यात्वे पू! ते मुखे प्रधाने यस्मिन् ।
समुदाये, चोरस्तस्करवृन्दं तस्य लदं पदं निवासस्थानं यस्मिन्नीदृशे संसारको नाम्यतां पुनलवलाजो उर्ल नोऽतः 18 प्राप्त सफलयेत्यर्थः ॥२॥
तब्धेऽप्यार्यक्षत्रं वनमतस्तदाह
लब्ध श्ह नरजवोऽनार्यदेशेषु यः स भवति प्रत्युतानर्थकारी।
जीवहिंसादिपापाश्रवव्यसनिनां माघवत्या दिमार्गानुसारी, बु ॥ ३ ॥ व्याख्या-इह धर्मसाधनसमस्ततायां केनापि पुण्यप्रजावेण अनार्यदेशेषु न आर्या अनार्या हिंसाद्यधर्माचरणप्रधाना" ये देशाः शकयवनतुरस्कानादयो म्लेच्छजननिवासमयस्तेषु । यो नरनवो यो मनुष्यावतारः। लब्धः प्राप्तः स नरजन्मलालः । प्रत्युत मनोऽनीष्टलानविपर्यासेन । अनर्थकारी जीवहिंसादिपापहेतुलवनेन सजतिलानं विनाश्य नरकादितिकारी नवतीत्यतस्तेन लब्धनापि किं त तु तेषां जीवहिंसादिपापाश्रवव्यसनिनां जीवहिंसनानृतजापणचोरिमैथुन
*5*