SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ रामव महापरिग्रहादिकरणमेव व्यसनं महाविपत्तिकारिण्यासक्तिर्विद्यते येषां तेषां प्रोक्तलानो माघवत्यादिमार्गानुसारी माघवती । सप्तमी नरकपृथिवी सादिर्यासां ता माघवत्यादयः तास्ववतारमनुसरतीत्येवं शीलं यस्य लालस्य । शेषं सुगमं । अतोऽनार्येषु नरजवसानो निरर्थक इत्यर्थः ॥ ३॥ आर्यदेशस्पृशामपि सुकुलजन्मनां पुर्तजा विविदिषा धर्मतत्त्वे । रतपरिग्रहनयादारसंझातिनिहन्त मनं जगदुःस्थितत्वे, बु० ॥४॥ व्याख्या-श्रार्यदेशं धर्मप्रवृत्तियुक्तं क्षेत्रं मगधादिकं ये स्पृशन्ति स्वावतारतः प्राप्नुवन्ति तेषामपि त_न्येषां कि प्रोच्यते ? तत्रापि सुतरां उर्सने सुकुलजन्मनां शुधदानादिधर्मप्रवृत्तिवत्कुलेषु लब्धजन्मानस्तेषामपि । धमेतत्त्वऽयमन निधो धर्मो धर्मत्वमहति नान्यथेति । धर्मपरमार्थनिर्धारणे विविदिषा विज्ञातुमिबोद्भतिरपि । उर्लना वर्तते तर्हि तथाप्रकारेण धर्मसंपादनस्य किं प्रोच्यत ? इन्तेति ई चेतन रतपरिग्रहलयाहारसंझातिनिः रतं मैथुनं, परिग्रहो ममत्वं, जयानि इहलोकनयादीनि सप्तविधानि, आहारो लोज्यानि दीरदधिघृतौदनादीनि, संज्ञा तेषां रतादीनां तीव्रतीव्रतर-8 तीवतमाद्यनिताषः तेनोत्पादिता अतयो महापीमास्तान्तिः कृत्वा । जगदिश्ववासिप्राणिगणः। 5:स्थितत्वे निमग्नं जगते 5:खाय स्थितं स्थितं तनावस्तत्त्वं तस्मिन् धर्मदारिद्यरूपजलधौ निमग्नं निमङितं किं धर्मवस्तु ? किं म्वरूपं ? कि मुलं ? कः समाचरणविधिः? किं फलं ? इत्यादि विचारशून्यत्वेन ब्रुमितं वर्तते, मा त्वमेवं विधो जब प्रदर्शितविचारान् | कुर्वन् प्रवर्तस्वेत्यर्थः॥४॥ CA -- -
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy