________________
विविदिषायामपि श्रवणमतिदुर्लभं धर्मशास्त्रस्य गुरुसन्निधाने ।
वितथविकथादितत्तद्रसावेशतो विविध विपन लिनेऽवधाने, बु० ॥ ५ ॥
व्याख्या - विविदिषाऽनन्तरोक्तरूपा तस्यां जातायामपि सत्यां गुरुसन्निधाने गुरुर्यथाधर्मो धर्मकर्ता धर्मोपदेष्टा च बहुश्रुताचार्यादिस्तत्संनिधाने तत्समीपे तन्मुखादिनिर्गच्छत एवंविधस्य धर्मशास्त्रस्य धर्मस्वरूपविधिफलादिप्रतिपादकं यच्छास्त्रं तस्य श्रवणं विनय बहुमानादिपुरस्सरं विधिना समाकर्णनं तदतिर्जनं शुश्रूषुनिरपि न प्राप्यते, तदनाचे व धर्मप्राप्तिः । श्रवणदौर्जन्ये हेतुं दर्शयन्नाह - वितथविकथादितत्तऽसावेरातो वितथं विपरीतप्रतिपादनपरं मिथ्याशास्त्रं, | विकथा स्त्रीजक्ष्यराजदेशचौरकामादिरूप सरसनी रसेष्टतानिष्टता सदस सद्व्यवहारचातुरी विलासादीनां क्रमेण प्रतिपादकानां ग्रंथानां जनानां चालापरूपा वा, श्रादिना गीतनृत्यादयो ग्राह्याः, तत्तत्तं तेषां श्रवणदर्शनाच्यामुद्भूतो यो रसः प्रेमा तेन कृतो य आवेशो हृदये व्यासक्त्यानुप्रवेशोऽहंकारी वा तस्मात् विविधविदेपमलिने विविधा अनेकरूपा ये विपाश्चित्तस्य वहिः समाकर्षकमनःप्रचाराः तैर्मलिने समौत्सुक्याशुद्धेऽवधाने श्रवणोपयोगे सति नावश्रवणं दुर्जनमित्यर्थः ॥ ५ ॥
अथ संयमे वीर्योल्लासदौर्जन्यमाह -
धर्ममा संबुध्यतत्रोद्यमं कुर्वतो वैरिवर्गाऽन्तरङ्गः । रागद्वेषश्रमालस्य निद्रा दिको वाघते निहतसुकृतप्रसंगः, बु० ॥ ६ ॥
50