________________
BARAS BARATOSRMBABASA
* व्याख्या-पुण्यवलेन नावात् धर्ममाकर्ण्य धर्मश्रवणं विधाय संवुध्य जवनैर्गुण्यं ज्ञात्वापि । तत्रोद्यम कुर्वतो गृहीत-*
दीदो नव्यजीवः संयमोघमं कुर्वन्नपि श्रुतिसंयमोद्यमरूपउर्लनत्रयं प्राप्तोऽपि । रागपश्रमालस्यनिजादिको रागो देहोपधिशिष्याहाराद्युपरि मूळपरिणामः, पेषः कृत्यकरणे परीपहोपसर्गादिसहनेऽरुचिः, श्रमः संयमव्यापारात्कान्तिः, आलस्यं तपोविनयवैयावृत्त्यादिष्वनुत्साहः, निता स्वाध्यायाद्यबसरे जातेऽपि स्वापः, आदिपदादासानार्जवामार्दवा-१ दयो ग्राह्याः । अन्तरङ्ग श्रान्यन्तरीयः । वैरिवर्गः प्रतिपक्षवृन्दं । कीदृशोऽयं ? निहतसुकृतप्रसंगः नितरां इतो विनाशितः सुकृतप्रसंगः शुजकरणिविस्तरो येन स तथाविधः। बाधते संयमवीर्योलासनंगं विधत्तेऽतो उर्लन इत्यर्थः ॥६॥
चतुरशीतावहो योनिलदेब्वियं क्व त्वयाकर्णिता धर्मवार्ता।
प्रायशो जगति जनता मिथो विवदते झरिसशातगुरुगौरवार्ता, बु० ॥७॥ __ व्याख्या-अहो अपूर्व महाश्चर्य हृदये चिन्तय । किं तदित्याह-हे चेतन श्यमनन्तरोक्ता धर्मवार्ता धर्ममयवृत्तान्तः। - चतुरशीतौ योनिलक्षेषु परिज्रमणं कुर्वता त्वयात्मना क कस्यां योनौ आकर्णिता श्रवणविषये कृता न कस्मिन्नपि कुतो
न श्रुता । यतो जगति विश्वे । जनता प्राणिगणः । प्रायशो बाहुट्येन । मिथः परस्परं । ऋधिरसशातगुरुगौरवार्ता शधिर्धनकुटुंबादिसंपद्, रसा मधुरादीनां स्वादिष्टता, शाता विषयादिजनितसुखशीलता, तेषां गुरु महत् यजौरवं सब2 दुमानप्रेमपरत्वं तेनैवार्ता प्रपीमिता विवदते पालापसमाखापादि कुरुतेऽतः कारणानावात्क तव धर्मप्राप्तिरित्यर्थः॥ ७ ॥