________________
दृढता येन क्रियते स उपायो न दृश्यते । यतोऽस्मिन् काले देवाश्चतुर्विधा विद्यमाना अपि तेषां तथाऽस्माकं तथाविध-1181 पुण्यवसयोग्यताऽनावात् । सांनिध्यं साहाय्यं । न विदधति धर्मफलं स्वस्य स्वर्गसंपन्नरमाप्तिप्रदर्शनादिना धर्मे दृढतांना सानोत्पादयन्तीति तृतीयो हेतुः ३ । वाऽथवा ममान्येषामपि कोऽप्यवधिमनःपर्यायकेवलज्ञानजातिस्मरणादिरूपेष्वन्यतरोऽतिशयो ज्ञानप्रकर्षो नास्ति येन धर्माधर्मफलं स्वर्गनरकादिके गतं स्वकीयान्येपामतीतनवं च दृष्टा धर्मे दृढत्वं नजाम उत्पादयामो वा । तदेवं प्रोकरूपे स्थिते सति किं विधेयमित्याह-हे श्रात्मन् इह वर्तमानावसरे यः कश्चित् है. दृढधर्मा निश्चलधर्मश्रद्धावान् त्वया दृश्यते तं दृष्ट्वा जवता स धर्मनिश्चलः सुकृती अहोऽयं प्रबलपुण्यवती नान्यथैवंविधो नवतीति ध्येयं, तदेव स्वदृढत्वसंपादनोपाय इत्यर्थः॥५॥ उक्तोपायेन दृढतां प्राप्य यत्कर्तव्यं तदाह
(शार्दूलविक्रीमितं वृत्तम् ) यावद्देहमिदं गदैर्न मृदितं नो वा जराजर्जरं यावत्वदकदेवकं स्वविषयज्ञानावगाहदमम् ।
यावच्चायुरभंगुरं निजहिते तावबुधैर्यत्यतां कासारे स्फुटिते जले प्रचलिते पालिः कथं बध्यते ॥६॥ Mail व्याख्या-बुधैर्विवेकवभिः पतिः । यावत् यावति परिमाणे कालेऽद्यापि। इदं विद्यमानं । देहं कार्य । गदैः कुष्ठलगहादरवातपित्तकफादिनिः रोगैः । न मृदितं मर्दयित्वा न चूर्णीकृतं । वाऽथवा यावत् जराजर्जरं जरा वयोहानिस्तया
जर्जरं जीणे न लवति । तु पुनर्यावत् अक्कदंवकमिन्जियगणं स्वविषयज्ञानावगाहक्ष्मं स्वस्व विषयज्ञानस्यावमाहने