SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ****** व्याख्या-हे चेतन त्वं येन सह अतिविमोहादिदमहमित्यविनेदमाश्रयंसे येन तवातिप्रियेण शरीरेण सह साधु है 2 अतिविमोहात् अतिशयेनान्येच्यः सर्वप्रियेन्यः समाधिक्येन यो मोदोऽज्ञानं रागश्च तस्मात् इदं प्रत्यक्षदृश्यमानं च। 8 शरीरं निर्दिशति अहं श्दमहं देवदत्तादिरस्मि इत्येवंप्रकारेण अविनेदं अविजिन्नत्वेनैकत्वं आश्रयसे मन्यसे । तदपि । शरीरं प्रोक्तप्रेमाधारदेहोऽपि, श्रास्तामितरे धनादिपदार्थाः । नियतमधीरं नियतमवश्यं निश्चितमिति यावत् अधीरं । 2 चञ्चलमस्थायि । धृतखेदं जवन्तं त्यजति धृतःप्रापितः खेदः शोकः शक्तिशैथिट्यं चेति यावत् येन तं तादृशं । जवन्तं ॥ त्वां त्यजति त्यजन्नेवास्तीत्यर्थः॥॥ जन्मनि जन्मनि विविधपरिग्रहमुपचिनुषे च कुटुंबम् । तेषु नवन्तं परमवगमने नानुसरति कृशमपि सुंबम्, विण ॥३॥ व्याख्या-हे प्राणिन् त्वं जन्मनि जन्मनि अनादितो जवे । विविधपरिग्रहं कुटुंबं चोपचिनुपे विविधो नानाजातीयपदार्थसंग्रहरूपः परिग्रहः तस्य स्वकीयत्वेन स्वीकारस्तं च पुनः कुटुंब नार्यापुत्रादिपरिवारस्तत् च उपचिनुषे नवं 18 नवं समुत्पाद्य वृद्धि पोषणं च कुरुपे । न च निजत्वग्रहग्रस्तस्वात्मानं कदापि चिन्तयसि । परनवगमने तेषु कृशमपि 5 सुंबं नवन्तं नानुसरति । परंतु रे जीव परनवगमने जन्मान्तरप्रापणावसरे । तेषु परिग्रहकुटुंबवृन्देषु मध्यगेषु कृश मपि सूक्ष्मात्सूममपि सुंवं तुषमात्रमपि नवन्तमात्मानं नानुसरसि न सहयायितया समागमिष्यसि, तस्माघ्यर्थस्तत्र प्रतिवन्ध इत्यर्थः ॥ ३॥ * ***
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy