________________
ॐ नमः सिध ॥अथ शान्तसुधारसः ;
सटीक
प्रथमः प्रकाशः। विदितसकलविधा योगिनो बम्दनीया विजितसकखदोषणयो येन जाताः ! मुनिशिवपभयाने स्पन्दनं शीप्रयायि प्रतिदिनरसनीयं शान्तपीयूषपानम् ॥
शान्तसुधारसप्रन्मः श्रीविनयविजयवाचकवरविहितः।
व्यास्यायते किचिन्मया स्वयमतिनश्योपकाराय ॥ हहि सर्वेषापि हितैषिणा संसारिजन्तुना सर्वपुःखपरिजिहीर्षया मोक्षसाधने प्रयतितम्यं । मोक्षसाधनेषु सर्वेषु । मनःशान्तिरेव प्रधाना । सा चानित्यादिशुजनावनानावितमनोनिः प्राप्यतेऽतस्तदर्भिनिरनन्तरसूचिता भावना जाव, नीयाः। ताच प्रकरणादिषु निबधाः सुखं नावनीयाः संपद्यन्ते । अतः पाठकवर्याः स्वपरोपकाराय पोमशनिः प्रकाशैः
शान्तसुधारसानिधानेन शाखेप जावयन्ति। तत्रादौ विघ्नोपशान्तये चिकीर्पितशास्रपरिसमाप्तिकामनया वाशीमगखमाह- *