________________
व्याख्या-यत्र काले जनकायः जनो मनुष्यतियङ्नरकजः प्राणी तस्य कायो देहः स उग्ररुजा उद्यतः जग्राऽत्युत्कटनयानका रुक् सन्निपातलगंदरादिरोगस्तया उद्यतः प्रवृत्तो व्याप्तः स्यानवेत् । तत्र तस्मिन् काले कः कस्को देवो मनुष्यः स्वजनो वा सहायो व्यथाविनागग्रहणेन सहचारी मुःखविनागीति यावत् स्यान्नवति, न कोऽपि, एकाक्येव पीमां
सहते । दृष्टान्तमाह-विधुरुपरागमेकोऽनुजवति न कोऽपि जागं विजजति विधुश्चन्त उपरागं राहुग्रसनग्रासव्यथां एकोME ऽसहायोऽनुलवति नुनक्ति, न कोऽपि ग्रहनक्षत्रतारकादिः जागं ग्रासांशं विनजति स्तोकं स्तोकं स्वयं नुक्ते । तपत्कर्मो. दयो रोगादिनिः कर्तारं ग्रसते तदा सोऽप्येकाकी नुते इत्यर्थः ॥७॥
अथाशरणजावनामुपसंहरन्नाह
शरणमेकमनुसर चतुरंग परिहर ममतासंगम् ।
विनय रचय शिवसौख्य निधानं शान्तसुधारसपानम् , वि० ॥ ए॥
॥ इति श्रीशान्तसुधारसगेयकाव्येऽशरणनावनाविनावनो नाम वितीयः प्रकाशः॥ व्याख्या-हे विनय हे निवृत्तीचक प्रोकप्रकारेण सांसारिकाः सर्वे जावा जीवस्य शरणं न जवन्तीति ज्ञात्वा एकं
चतुरंगं शरणमनुसर एकमन्यत्सर्वं मुक्त्वा एकमपितीयं चतुरंगं चत्वार्यगानि दानादिप्रकारा यस्य स चतुरङ्गो धर्मस्तं । 18 शरणं अयमेव ममैक आधारोऽस्तीति बुधिमनुसर सततं स्वीकुरु । तथा ममतासङ्गं परिदर ममैतझनादिकमिति बुधि
XESTOSOSASLASHLIGROSAS