________________
----ॐॐॐॐॐॐ
॥ अथ षोडशः प्रकाशः॥ व्याख्यातः पञ्चदशः प्रकाशः अथ पोमशो व्याख्यायते। तस्य चायमजिसंवन्धः-पञ्चदशे करुणानावनालाविता, 5 तां च नावयन् सर्वेषु करुणायुक्तत्वेन सदृशपरिणामी जवति । यः सर्वत्र समपरिणामी रागादिपक्पातविरहितत्वाद्यथा६ यतत्त्वग्राहित्याच्च स मध्यस्थो जवतीत्यतः पोमशे माध्यस्थ्यनायनां विनावयन्नाह । तस्याश्चायमादिमः श्लोकः
(पश्चापि शालिनीवृत्तानि) श्रान्ता यस्मिन् विश्रमं संश्रयन्ते रुग्णाः प्रीतिं यत्समासाद्य सद्यः।
लन्यं रागद्वेषविषिरोधादौदासीन्यं सर्वदा तत्प्रियं नः ॥१॥ व्याख्या-जो नव्या यूयं तन्माध्यस्थ्यप्रीता नवत । किं तदित्याह-यस्मिन् माध्यस्थ्ये प्राप्ते सति अस्मिन् जगति श्रान्ताः रागषमोहादिजन्यसंतापनरैः परिदीणा श्रपि जना विश्रमं पूर्वोक्तसंतापनरविरमणेन खेदानावं संश्रयन्तेऽति* शयेन प्राप्नुवन्ति। तथा रुग्णाः रोगैः समन्वितत्वेन रुक्पपीमितास्तेऽपि यस्मिन् प्रीति देहरागरोगपशमनात्प्रेमरसमास्वादयन्ति । नुग्नोऽपि रुग्णवघ्याख्येयो रुग्णस्य व्यर्थत्वात् । तथा यन्माध्यस्थ्यं रागषविक्षेपिरोधात् रागषौ प्रसिझौ तावेव विक्षेपिणो हितविनाशकशत्रू तयो रोघोऽनुनवो निराकरणं च तस्माजीवाः । समासाद्य प्राप्य । सद्यः शीघ्रं । औ
-96722PAGASAREA RISASI SAISTES