SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ उपसंहारमाद- शृणुतैकं विनयोदितवचनं नियतायतिदितरचनम् । रचयत सुकृतसुखशतसन्धानं शान्तसुधारसपानं रे, सु०॥ ८ ॥ ॥ इति श्रीशान्तसुधारसगेयकाव्ये कारुण्यभावनाविभावतो नाम पञ्चदशः प्रकाशः ॥ व्याख्या - जो जव्या नियतायतिहितरचनं नियतं निश्चितं अवश्यंभावेनेति यावत् श्रायत्यामागामिनि काले फलप्रापणे तिरचनं हितमात्मनः कल्याणं तस्य रचना निष्पादनं यस्मिंस्तत्तथाभूतं । एकमद्वितीयं । विनयोदितं विनयेन निनृतवादिनाऽचलवचनवक्त्राऽर्हता उदितं प्रोक्तं यदचनं उपदेशस्तत् शृणुत । सुकृतसुखशतसन्धानं सुकृतानि पुण्यानि सदाचरणानि च सुखानि नरामरमोक्षशर्माणि तेषां शतानि सुप्रभूततरसंख्यानि: संख्येयानि तेषां यत्सन्धानं श्रात्मनि संयोजनं तत्तथाभूतगुणं । शान्तसुधारसपानं शान्तो रागाद्यजावजव विरक्तिमोक्षा जिलाषादिमान् जीवस्वजाः स एवाजरामरका रिसुधारसस्तस्य पानं प्रेमनरेणास्वादनं तत् रचयत कुरुतेत्यर्थः ॥ ८ ॥ इति श्री तपागठीयसंविग्नशाखीयपरममुनिश्री बुद्धि विजय मुख्य शिष्य श्री मुक्तिविजयसतीर्थ्य तिलकमुनिश्री वृद्धिविजचरणयुगसेविना पंकितगंजीरविजयगपिना विरचितायां श्री शान्तसुधार सटीकायां करुणाभावनाविभावनो नाम पञ्चदशः प्रकाशः ॥
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy