SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ संयमकमलाकामणमुज्वल शिवसुखसत्यंकारम् । चिन्तितचिन्तामणिमाराधय तप इह वारंवारम्, वि०॥७॥ व्याख्या हे घेतन इह जिनशासने प्राप्तप्रवेशे सति संयमकमसाकार्मणं संयम इन्धियनोइन्धियरोधविधिः स एव ।। कमला संपविस्तरस्तस्याः कामणं वशीकारकारणं मंत्रौषधिरूपं । उजवस शिवसुखसत्यंकारं उज्वखं श्राकांझौत्सुक्यादि18 दोषवर्नितत्वेन निर्मवमीदृशं यत् शिवसुखं मोदगतानन्दः तस्य सत्यंकारं व्यापारप्रतिज्ञायै हस्तार्पणं । चिन्तितधि-5 न्तामणि चिन्तितमात्रस्येष्टवस्तुनः प्रापणे चिन्तामणि चिन्तामणिरतं वर्तते । तत्तपो वारंवारं नूयो भूय आराधय - सम्यक् पालयेत्यर्थः ॥ ७॥ कर्मगदौषधमिदमिदमस्य च जिनपतिमतमनुपानम् । विनय समाचर सौख्यनिधानं शान्तिसुधारसपानम् , वि० ॥७॥ ____॥ इति श्रीशान्तसुधारसगेयकाव्ये निर्जरानावनाविनावनो नाम नवमः प्रकाशः॥ ___ व्याख्या हे विनय इदं प्रत्यक्षं तपः प्रोक्तस्वरूपं कर्मगदौषधं कर्माणि पूर्वोक्तानि तान्येव गदाः कुष्ठादिमहाक्षेत्ररोगा-8 15 स्तेपां विनाशनाय औपधं रसायनादिशमनीयं वर्तते । अस्य चानुपानं औषधोपरि पश्चात् पेयं पथ्यत्नोजनं जिनपतिमतं । श्रीमदर्हरप्रणीतागमज्ञानकरणं शीघ्रारोग्यवर्धकं वर्तते । तथा इदं तपःसमाचरणमेव सौख्यनिधानं सुखस्य नावः सौख्या
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy