________________
प्रायश्चित्तं वैयावृत्त्यं खाध्यायं विनयं च । कायोत्सर्ग शुनध्यानं थाज्यन्तरमिदमं च, वि० ॥५॥
व्याख्या-प्रायश्चित्तं दोपातिचारमलशोधकमालोचनादि दशविधं १ । वैयावृत्त्यं आचार्यादिदशविधपुंसां योग्य - | शुधमानाहारवस्त्रपात्रादिसंपादनरूपदशविधं २ । स्वाध्यायं वाचनादानग्रहणादि पश्चनेदं ३। विनयं शानदर्शनादि ।
सप्तविधं ।। चः पादपूरणे । कायोत्सर्गोऽशुजाहारवस्त्रपात्रशरीरचेष्टादेर्युत्सर्जनं ५ । शुक्ष्मात्मशुद्धिकरं ध्यानं धर्मशुक्लरूपं ६ । इदम चोक्तरूपं थान्यन्तरं चर्मदृगदृश्यं निर्जराफलदं कामणशरीरदाहकं जैनशासने सम्यग्दृष्टिभिरेव क्रियमा| पात्वादन्तरंगं तपो लजस्वेत्यर्थः॥५॥
उकतपसः फलं दर्शयति
शमयति तापं गमयति पापं रमयति मानसहंसम् ।
हरति विमोहं दूरारोहं तप इति विगताशंसम्, वि०॥६॥ व्याख्या-हे आत्मन् त्वं इत्येवं वक्ष्यमाणरूपं विगताशंसं विशेषेण गता नष्टा आशंसा इहलोकपरलोकसुखादेरनिसापो यस्मात्तत्तथाविधं तपः कुरु । तेन च तत्तपस्तवान्यस्य च तापं सर्वसंधेशं शमयति शान्तिजावं नयति । पापं पूर्वकताघराशिं गमयति विनाशयति । मानसइंसं मनोमरासं रमयति शुजात्मस्वरूपपंकजवने सानन्दविलासप्रापणेन क्रीमयति । खेलापयति।दूरारोहं विमोहं हरतिदूरेण प्रबलतरप्रयत्नलब्धेन सामर्थेनारुह्य उलंध्यते यःसदरारोहस्तं विमोहं सम्यक्त्वादिघाते समर्थो मोहोऽनन्तानुवन्धिकपायमिथ्यात्वमोहनीयरूपो विमोहस्तं हरति झुताशनकाष्ठनिकरवलस्मीनावं करोतीत्यर्थः६ ।
RASHIRISHIRIWA