SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ | व्याख्या-हे चेतन इदं प्रत्यक्षं शिवाणिजिः क्रियमाणं दृश्यते । तपः प्रोक्तरूपं । वाञ्चितं स्वस्याजीप्ट स्वर्गमोक्षसुखादिकं । दूरादपि प्रजूततमकालकर्तव्यादिव्यवधानानावि अपि कार्य । आकर्षति सुखजसमीपानायासप्राप्यं करोति । तथा रिपुमपि वैरिणं जनमपि । वयस्य मित्रनावं प्रजति समुत्पादयति । तथा आगमपरमरहस्सं वागमस्य जिनप्रवचनस्य परम-14 मुत्कृष्टरूपं रहस्यं सारः वर्तते । तत इदं तपो निर्मवजावात् शुजनिराशिस्वलावात् श्राश्रय समाचरेत्यर्थः ॥ ३ ॥ तपसो नेदानाहअनशनमूलोदरतां वृत्तिहास रसपरिहारम् । जज सांलीन्यं कायक्लेशं तप इति वाह्यमुदारम् , वि०॥४॥ o व्याख्या-अनशनं न विद्यतेऽशनं नोजनं यस्मिन् तपसि तत्तथा चतुर्थादारन्य षण्मास्यवसानं तत् १। ऊनोद रतां जनमपरिपूर्णमुदरं जोजनमात्रया यत्र तस्य नावस्तत्ता तां । । वृत्तिहासं वृत्तिराजीविका स्वेला जोगोपनोगोपयोगिवस्तुविषया तस्या हासः परिमाणेन संदेपो यत्र तथा ३ । रसपरिहारं रसा घृतादिषविकृतयः तेषां परिहारः 8 प्रतिदिनमेकघयादिरीत्या सर्वथा त्यजनं वा यत्र तत् ।। सांलीन्यं संलीनं हस्तायंगावयवानां प्रयोजनानावे संवरणं ही तज्ञावः कर्म वा सालीन्यं ५। कायक्लेशं कायो देहस्तस्य क्लेश श्रान्युपगमकैः खेदोत्पादकवीरासनाधासनकेशबुञ्चनातापनादिभिर्यत्र विधीयते तत् ६ । इत्यनन्तरोक्तदैनिन्नं उदारं आशंसादिसर्वदोषवर्जितं बाह्य मिथ्यादृष्टिचिरपि । क्रियमाणत्वेन क्रियमाणं धर्मचकुर्बिश्यमानत्वेन वाह्यमौदारिकशरीरशोषकत्वेन च वहिर्नवं तपः प्रोक्तरूपं त्वं जज सेवस्वेत्यर्थः ॥४॥
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy