SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ व्याख्या-हे विनय हे विशिष्टनितिकामिन् चेतन व तपोमहिमानं वहिरन्तस्तपसः प्रनावं प्रति विनावय स्वात्मनि वासय तपःपरिणतिमयो भवेति यावत् । अमुना तपसा बहुलवसञ्चितं 5ष्कृतं लघुलघिमानं खलते वढुलवसञ्चितं बहुन्तिरनन्तसंख्ययैर्नवैः कैवर्तकमिथ्यानिमानिदेवगुरुधर्मादिमहाशातनाकारिनिर्जन्मतिः सञ्चितं समुपार्जितं दुष्कृतं पापकर्मनरं लघु शीघ्र मुहूर्तादिमात्रविधानेऽपि वधिमानं बघो वो सधिमा स्वट्पत्वमसत्त्वं वा तं लघिमानं सजते प्राप्नोतीत्यर्थः॥ याति घनापि घनाघनपटली खरपवनेन विरामम् । नजति तथा तपसा उरिताली क्षणभंगुरपरिणामम्, विण ॥२॥ व्याख्या-घनापि घना कठिनाऽतिशयेन निविडादपि निविमा या सा धनापि तादृश्यपि । घनाघनपटली घनाघनो 8 वाएको मेघस्तस्य पटली घटामंमली सा। यथा खरपवनेन खरः कर्कश उग्रगतिमानिति यावत् यः पवनो वायुस्तेन विरामं शीघमवसानं याति ब्रजति । तथा तेनैव न्यायेन उरिताली सुरितानि पापानि तेषां श्रादी श्रेणिः तपसा | ॐ तपःसमाचारेण कृत्वा ! क्षणभंगुरपरिणाम क्षणं क्षणमध्ये जंगुरा विनशनशीला तादृशं परिणामं स्वजावं लजति प्रामोति विनश्यतीत्यर्थः॥॥ वाज्तिमाकर्षति दूरादपि रिपुमपि व्रजति वयस्यम् । तप श्दमाश्रय निर्मलनावादागमपरमरहस्यम्, वि०॥३॥
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy