SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ t 6406464 __ व्याख्या-येन प्रोक्तवदयमाणप्रजाववता तपसा प्रथितबहुनिदा प्रथिता बृहलघुसिंहनिःक्रीमितरतावसिकनकावखि-II * गुणरत्नसंवत्सरादिनिरिविस्तारं प्राप्ताः बहुनिदा बहवोऽतिप्रभूता निधन्ते इति निदाः । बाह्येनान्यन्तरेण प्राय-12 श्चित्तविनयादिना । बाह्यान्तरंगा वाह्या अनादेशकारकप्रतिपक्षिराजादयः, अन्तरंगा रागषकर्मरोगादयः, त एव शत्र-8 वोऽरयस्तेषां या षी पंक्तिः सा जीयते स्ववशवर्तिनी क्रियते । सा केन साधनेन जीयते इत्याह-जरतनृपतिवनाव-k खधढिम्ना जरतः श्रीऋषजस्वामिनो ज्येष्ठपुत्रः स एव नृपतिः सकसनारतवासिजनानां स्वामी तपत्तत्तुट्यो नाव१ लब्धो जावेन शुधमानसिकपरिणामेन खन्धः प्राप्तो यो ढिमा विषयसुखरागादिना चालयितुमशक्यत्वं तेन जावखब्ध* इढिना । यस्मात्प्रकटितविनवा खब्धयः सिघ्यश्च प्राज़वेयुः । यस्मात्तपःप्रनावात्प्रकटितविनवाः प्रकटिताः सप्रकाशा 7 जनैदृश्यमाना विनवाः सज्ञानावि वतनुमखवातस्पर्शमहारोगोपजवशान्त्यादिसंपदो यासां तादृशा खब्धय आमपॉप* ध्यादितया निष्पन्नशक्यः सिद्ध्योऽणिमालन्धिपतयः प्राऊनवेयुः प्रकटा भवेयुः समुत्पद्यन्ते । स्वर्गापवर्गार्पणपटु । स्वर्गो देवलोकसंपद् अपवर्गो मोक्षस्तयोरपणे प्रापणे जीवानामिति शेषः तस्मिन् पटु चातुर्यवत्सामर्थ्ययुक्तमिति यावत् ।। तत्तपो विश्ववन्धं तत्पूर्वोतमहाप्रजावयुक्तं तपोऽनशनादिरूपं विश्ववन्द्यं समग्रविन्नुवनजनपूज्यं माचरणीयं । सततं निरन्तरं प्रतिसमयं । वन्दे सबहुमानं प्रणतोऽस्मीत्यर्थः ॥ ७ ॥ . श्रथ गेयपद्याष्टकेन तपोमहिमरूपां निर्जरां विजावयतिविनावय विनय तपोमहिमान,ध्रुवपदं, बढुनवसञ्चितऽष्कृतममुना बजते लघु सघिमानम् ; वि०॥॥ GAIGAIGLICHIGLIARI PASAUSIA
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy