________________
वदनमकुरु पावनरसनं जिनचरितं गायं गायम् । सविनय शान्तिसुधारसमेनं चिरं नन्द पायं पायम्, ॥ इति शान्तसुधारस गेयकाव्ये संवरजावनाविभावनो नामाष्टमः प्रकाशः ॥
॥ ८ ॥
व्याख्या - हे आत्मन् सविनय विनयविधिसमन्वित । त्वं जिनचरितं जिनानां चरितं विहारोपकारधर्मोपदेशादिप्रवर्तनं गायं गायं गीत्वा गीत्वा । पावनरसनं पावना पवित्रा रसना जिह्वा यस्मिंस्तत् पावनरसनं । वदनं मुखारविन्दं । अलंकुरु भूषय | एनमनन्तरदर्शितं । शान्तसुधारसमुक्तस्वरूपं । पायं पायं पीत्वा पीत्वा । चिरं प्रभूतकालं यावत् । नन्द सुखसमृद्धो नवेत्यर्थः ॥ ८ ॥
॥ इति श्रीतपागीयसंविग्नशाखीयपरममुनिश्री बुद्धिविजय मुख्य शिष्य श्री मुक्तिविजयगसितीर्थ्य तिलक मुनिश्री वृद्धिविजयचरणयुगसेविना पंमितगंजीरविजयगणिना विरचितायां श्रीशान्तसुधारतटीकायां संवरजावना विजावनो नामाष्टमः प्रकाशः समजनि ॥