SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ 24060606060ARLOSOGARANSA ४ व्याख्या-गुणसमवायं गुणा ज्ञानारोग्यप्रजावादयस्तेषां यः समवायः संहतिस्तं । विघ्राणं धारयन्तं तेषां निवासस्थाॐ नमित्यर्थः । ईदृशं विमलं निरतिचारं ब्रह्मव्रतं ब्रह्मचर्य । अङ्गीकुरु स्वीकुरु । गुरुवदनाऽदितं गुरुमुखतो विनिर्गतं । ₹ शुचिं पवित्रं । उपदेशं हितशिक्षातत्त्ववार्तादिकं । रायमिव रत्नादिनिधानमिव । संगृहाण सम्यगविस्मारणतयाधारयेत्यर्थः ॥६॥ संयभवाग्मयकुसुमरसैरतिसुरजय निजमध्यवसायम् । चेतनमुपलक्ष्य कृतलक्षणज्ञानचरणगुणपर्यायम् , शृण ॥ ७॥ ब्याख्या-संयमवाङ्मयकुसुमरसैः संयमः सप्तदशविधः सर्वानवसंरोधश्च तथा वाडायः संयमस्योत्पादनवर्धनपालन+ फलप्रापणगुणविधिमय आगमस्तयोर्विपयेऽनारतान्यासजावनात्मकानि कुसुमानि सुरनिपुष्पाणि तेषां तेषु वा रसाः प्रेमनर विशेषास्तैः । निजं स्वकीयं । अध्यवसायं परिणतिं । अतिसुरजय सुप्रशस्तगुणप्रसिधिमयं संपादय । कृतलपक्षणशानचरणगुणपर्यायं कृतानि प्रसिद्धानि लक्षणानि स्वरूपजूतानि झानं सामान्यविशेषबोधस्वन्नावः, चरणं सर्वपरजावनिवृत्तिस्वनावः, गुणा निराकारस्थैर्यादयः, पर्याया उपयोगपरावर्तिरूपेणोत्पादव्ययध्रौव्यागुरुलध्वादयः, * एपां पदानां समाहारपन्चे कृते तत्कृतलक्षणशानचरणगुणपर्यायं येन तत् चेतनं जीवस्वरूपं उपलक्ष्य अयमहमिति * प्रत्यनिजानीहीत्यर्थः॥७॥
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy