________________
थार्त रौ ध्यानं मार्जय दह विकल्परचनानायम् ।
यदियमरुका मानसवीथी तत्वविदः पन्था नायम्, शृ०॥४॥ व्याख्या-आर्त रौऊं ध्यानं मार्जय कचवरपुञ्जवहिरुक्षिप वा माऽर्जय तयोरपार्जनं मा कुरु । विकटपरचनानायं शुन्नाशुनसंकटपश्रेणिरूपं नायं जालं दह जस्मीकुरु । तथा यदियं तव मानसवीथी मनोहश्रेणिः अरुष्का सदाऽसंवरितधाराऽस्ति, तत् अयं तत्त्वविदः परमार्थस्य पन्या मार्गों न भवतीति ज्ञात्वा संवृणुष्वेत्यर्थः ॥४॥
संयमयोगैरव हितमानसशुध्या चरितार्थय कायम् ।
नानामतरुचिगहने जुवने निश्चिनु शुक्रपथं नायम् , शृ० ॥५॥ व्याख्या-श्रवहितमानसशुद्ध्या श्रवहिता समाधिस्वनावं प्राप्ता सावधाना वा मानसशुझिनिर्दोषमनोवृत्तिस्तया। ६ तथा संयमयोगैः षट्कायजीवरक्षणव्यापारैश्च । कार्य प्राप्त स्वशरीरं । चरितार्थय निष्फलत्वं गन्तं सफखं कुरु । नाना-5 मतरुचिगहने अनेकमतश्रघानिन॒ते । नुवने जगति। नायं नीतियुक्तं शुधपथं निश्चिनु सुविमर्शाज्यासान्यां यथार्षागमोकं निर्दोष पंथानं मोक्षमार्ग निश्चिनु निर्धारयेत्यर्थः॥५॥
ब्रह्मव्रतमङ्गीकुरु विमलं बिज्राणं गुणसमवायम् । उदितं गुरुवदनाउपदेशं संग्रहाण शुचिमिव रायम्, शृ०॥६॥