________________
05555*
॥ नवमः प्रकाशः॥ उक्तोऽष्टमः प्रकाशः । तदन्ते चेतनोपलक्षणायोपदिष्टं । तच्च कर्मावृत्त्यपकर्षेण साध्यं । तदपकर्षस्तु निर्जराधीन दाइत्यनेन संबन्धेनायातां नवमी निर्जरानावनां विनावयन्नाह । तस्याश्चायमादिमः श्लोकः
(इन्धवनावृत्तम्) यन्निर्जरा छादशधा निरुक्का तडादशानां तपसां विनेदात् ।
हेतुप्रनेदादिह कार्यनेदः स्वातंत्र्यतस्त्वेकविधैव सा स्यात् ॥१॥ व्याख्या यन्निर्जरा पादशधा निरुता, तत्तपसां पादशानां विजेदात् यत्सर्वत्रागमेषु निर्जरा देशेन कर्मपरिपाटना बादशधा पादशप्रकारा निरुक्ता व्युत्पत्तिपूर्वकं कथिता, तत्तस्या जनकहेतूनां बादशानां पड्वाह्यषमाभ्यंतराणां तपसां । तपोविधानानां विजेदात् विशेषेण कृतो नेदो विजेदस्तस्मात् , देवदत्तस्यानशनजा यज्ञदत्तस्य ध्यानजेति विशेषणादित्यर्थः । इह प्राइजने सर्वत्र । हेतुप्रजेदात् कारणविशेषणादेव । कार्यदो जन्ये जिन्नता दृष्टा, यथा पार्थिवो घटः, सौवर्णिको घटः । स्वातंत्र्यतस्तु निर्विशेषणकर्मपरिक्ष्यमात्राऽपेक्ष्या तु सा निर्जरेकविधैव जीवप्रदेशेन्यः कर्मदखिकानांस पृथग्जवनमात्रंच स्याकायत इत्यर्थः ॥१॥
बरकरार
6