________________
जकार्यमेव स्पष्टयन्नाह- (अनुष्टुववृत्तव्यम् ) काष्ठोपलादिरूपाणां निदानानां विनेदतः । वह्निर्यथैकरूपोऽपि पृथग्रूपो विवक्ष्यते ॥२॥ व्याख्या-यथैकरूपोऽपि वहिः यथेति दृष्टान्तोपन्यासाय यथा येन न्यायेन वह्निरग्निः एकरूपोऽपि सर्वोऽप्युप्णदाहप्रकाशकत्वादिस्वन्नावत्वेनैकरूपो वर्तते । तथापि काठोपलादिरूपाणां काष्ठं वह्निजनकमरणिगणियार्यादि तदिन्धनानि । च, उपलाः सूर्यकान्तमण्यादिपापाणजातयः, आदिपदात्पत्रतृणगोमयादीन्धनानि ग्राह्याणि, तद्रूपाणां निदानानां दुतवहोत्पादककारणानां विनेदतो जिन्नत्वहेतुतः पृथग्रूपो जिन्नरूपो यथायं पार्णोऽग्निः विवक्ष्यत इप्यत इत्यर्थः ॥ २॥
निर्जरापि छादशधा तपोनेदैस्तथोदिता । कर्मनिर्जरणात्मा तु सैकरूपैव वस्तुतः ॥३॥ व्याख्या-तथा तेनैव न्यायेन तपोजेदैनिर्जरोत्पादकैर्वाह्यान्यन्तरैस्तपसां नेदैर्नानात्वविधानः निर्जरापि कर्मपरिपा2 टनापि कादशधा कादशविधा नदिता जिनागमेऽनिहिता । तु पुनः वस्तुतः परमार्थदृष्ट्या सा प्रोका निर्जरा कर्मनिर्जs/ रणात्मा देशेनाघल्पणस्वरूपा एकरूपैव निष्केवलं या कर्म हानिः सैव सेतीत्यर्थः॥३॥ अथ हेतुजूततपःप्रत्नावचमत्कृता वाचकास्तां स्तुवन्त श्रादुः
(उपेन्द्रवज्रावृत्तम् ) निकाचितानामपि कर्मणां यजरीयसां धरदुर्धराणाम् ।। विनेदने वज्रमिवातितीव्र नमोऽस्तु तस्मै तपसेऽमुताय ॥४॥
-----2-50SALMANDA
R