SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ नतोपदेशं प्रकृते नियोज्य फलितार्थ दर्शयति (अनुष्टुववृत्तम्) परफुःखप्रतीकारमेवं ध्यायन्ति ये हृदि । लनन्ते निर्विकारं ते सुखमायतिसुन्दरम् ॥ ७॥ व्याख्या-ये कृतिनः । परमुःखप्रतीकारं परेषां मुःखानां निवारणं । हृदि स्वमनसि । एवं पूर्वोक्तप्रकारेण । ध्यायन्ति चिन्तयन्ति । ते सझनमूर्धन्याः। श्रायतिसुन्दरं श्रागामिनि काखे कल्याणावहं । निर्विकारं श्रविनश्वरं । सुखं परमानन्दं। खनन्ते इत्यर्थः ॥७॥ अथ गेयपद्याष्टकेन करुणानावनां विजावयबाह सुजना नजत सुदा नगवन्तं सुजना जजत मुदा जगवन्तम् । शरणागतजनमिद निष्कारणकरुणावन्तमवन्तं रे, सुज ॥१॥ 8 व्याख्या-हे सजनाः सतरां गणसमझा ये जनाः परुषास्ते सजनास्तेषां संबोधन हे सपरुषा य । मुदा सानन्दया हत्या । जगवन्तं सर्वदर्शिनं जिनेश्वरं । जजत सेवध्वं सेवध्वं । किंविशिष्टं ? इह सर्वजीवराशौ । निष्कारणकरुणा. वन्तं निष्कारणं प्रत्युपकारजनकं पुत्रादिसंबन्धमनपेक्ष्यैव कृपावन्नावादेव पालयन्तं । तथा शरणागतजनं प्रपन्नशरणमुपदेशाईलव्यजनसमूहं । अवन्तं सन्मार्गदर्शनेन अर्गतिखेन्यो रक्षां कुर्वन्तं इत्यर्षः ॥ १ ॥
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy