________________
सजः संवर्मितो धृतधैर्यादिकवच उत्पादितधृतिसंवृत्यजयस्वनावः सः क्षमासत्यवैराग्यार्जव मार्दव संतोपादिप्रहरणवृन्दैः प्रगुणो वोयमः तदापि स्वीकृतप्रौढपराक्रमो जागतीत्यर्थः ॥ ५ ॥
or धर्मसंपदो नमस्कुर्वन्नाह
त्रैलोक्यं सचराचरं विजयते यस्य प्रसादादिदं योऽत्रामुत्र हितावहस्तनुभृतां सर्वार्थसिद्धिप्रदः । | येनानर्थकदर्थना निजमहः सामर्थ्य तो व्यर्थिता तस्मै कारुणिकाय धर्मविजवे जक्तिप्रणामोऽस्तु मे ॥ ६ ॥
व्याख्या -यस्य धर्मविaatr प्रसादात् नैर्मस्यप्रसक्तिकृपोपकारात् सचराचरं जंगमस्थावरसमन्वितं इदं सर्वस्य स्वानुजवादिगम्यं त्रैलोक्यं त्रयो लोकाः समाहृता यस्मिन् तत् त्रैलोक्यं स्वर्गादि विजयते सुखादिप्रौढतां लभते । तथा यो धर्मविजवः तनुभृतां देहिनां त्रामुत्र वर्तमाननवे जवान्तरे च हितावही हितसुखप्रापकः सन् सर्वार्थसिद्धिप्रदः सर्वेषां कार्याणां स्वर्गमोक्षप्रभृतीनां सिद्धिर्निष्पत्तिस्तां प्रददातीति सर्वार्थसिद्धिप्रापकोऽस्ति । तथा येन धर्मविजवेन निज| महस्सामर्थ्यतो निजं स्वकीयं मदः प्रतापः प्रजावो वा तद्रूपं यत्सामर्थ्य शक्तिस्तेन स्वाश्रितजीवानां श्रनर्थकदर्थना न अर्था अनर्थाः प्राणिनां वैरविरोधानिष्टादिनावास्तैः कृता या कदर्थना विदंवनासमूहः सा व्यर्थिता निरसनेन निष्फ |लीकृता । तस्मै प्रोकरूपाय कारुणिकाय करुणा पूरितस्वरूपाय धर्मविनवे धर्मैश्वर्याय मम जति नामोsस्तु जक्तया कृतः प्रणामः प्रणतिर्भवत्वित्यर्थः ॥ ६ ॥