SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ बार- SIASSA HIGASAVIGRISELOSIOS धर्मसौजन्यं प्रख्यापयति-- (शार्दूलविक्रीमितं वृत्तम् । यस्मिन्नेव पिता हिताय यतते नाता च माता सुतः सैन्यं दैन्यमुपैति चापचपलं यत्राफलं दोबलम् । तास्मन् कष्टदशाविपाकसमये धर्मस्तु संवर्मितः सजाः सजान एष सर्वजगतस्त्राणाय बछोयमः॥५॥ - व्याख्या यस्मिन् कष्टदशाविपाकसमये हे आत्मन् धर्मस्य सौजन्यं पश्य । यत् यस्मिन् वक्ष्यमाणस्वरूपे कष्टदशाविपाकसमये कष्टानि नानाविपत्फलदानस्वनावमयानि पञ्चविधान्तरायासातवेदनीयायशःकीर्तिनीचेर्गोत्रप्रनृतीनि कर्माणि । तेषां दशा तउदयमुख्यावस्था तदिपाको महाउप्टरसन्नृत्साक्षात्तीवस्वफलप्रदानं तद्रूपो यः समयोऽवसरस्तस्मिन् । कीद ग्रूपे ? यस्मिन् श्रास्तामन्यः । चकारः सर्वत्राप्यर्थेन संवध्यते । पिता जनकोऽपि, त्राता सहोदरोऽपि, माता जनन्यपि, 5मुतः पुत्रोऽपि, अहिताय स्वत्य शरीरधनादिविनाशकष्टनरप्रापणाय यतते प्रयत्नपूर्वकोद्यमं कुरुते चास्मिन्नपि । सैन्यं । यदि स्वयं राजादिस्तदा यस्मिन् युधादिके सैन्यं इस्त्यादिवलमपि दैन्यं हतोत्साहशक्त्युद्यमत्वेन दीननावमुपैति प्रामोति अस्मिन्नपि । तथा यत्र यस्मिन् चापचपलं धनुर्यष्टिवञ्चपलं चलाचलपतितोन्नतनयं दोर्बलं जुजविक्रमं अफलं निष्फलं कार्यनिष्पादनसामर्थ्य विकलं । तस्मिन्नपि समये एप पूर्वोदितो धर्मः सत्यादिरूपः । तुशब्दोऽप्यर्थे । स चैवार्थे । स एव 5 सजनो जगन्मित्रं सर्वजगत्राणाय सर्वस्मिन्नपि जगति जुवनत्रये स्वाश्रितानां जनानां त्राणाय रक्षणपालनकृते संवर्मितः %AAR
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy