________________
ना व्याख्या--इह विश्वे यस्य प्रोक्तरूपस्य धर्मस्य प्रनावात् अचिन्त्यमहिम्नः सकाशात् पुष्पदन्तौ चन्मसूर्यों बावपि 51
विश्वोपकाराय धर्मिजननिवाससामर्थ्याऊगऊनानां सुखसंपत्कृते सदोदयेते सदा प्रतिदिनमनादित उदयेते समुजवतः। है च पुनः यस्य प्रनावात् ग्रीष्मोष्मनीष्मां ग्रीप्मो निदाधसमयस्तस्माजातो य उष्मा संतापजरस्तेन नीष्मा जनानां संत्रा-1
सोत्पादिका तां क्षिति महीमगलं काले तदनन्तरजाविनि प्रावृपि उदितः सर्वत्र गगनममलव्यापी तमित्वान् सगजितो विद्युत्वान्मेषः समाश्वासयति समतिशयेन निवृत्तधर्मा विदधातीत्यर्थः ॥ ३॥
उबोलकबोलकलाविलासैनाप्लावयत्यंबुनिधिः दितिं यत् ।
न नन्ति यठ्याघ्रमरुद्दवाद्या धर्मस्य सर्वोऽप्यनुनाव एषः ॥४॥ 18|| व्याख्या-तथा यत् उद्घोलकबोलकलाविलासैः उत्पावट्येन लोलाश्चञ्चता ये कझोला ऊर्मिसमूहास्तपां याः कला 161
विजूतिसामर्थ्य विशेपास्तेपां ये विलासाश्चतुर्दिा सवेगप्रधावनसमुचलनप्रसरणादयस्तैः । अंयुनिधिः समुनो यत् क्षिति है। पृथिवीं न प्लावयति जलप्रवाहैः स्वोदरमध्ये नाकर्षति । तथा यच्च व्याघ्रमरुद्दवाद्या न घ्नन्ति व्याघ्रः सिंहः, मरुघातो
देवश्च, दवो वनानलः, आदिपदात्सर्पनदीप्रनृतयो ग्राह्याः, एते न नन्ति जनवृन्दं न विनाशयन्ति । एप श्लोकपयेK नोकः सर्वोऽपि ममग्रोऽपि धर्मस्य अनन्तरप्रोकस्य अनुनावः सामर्थ्य महिमास्तीति जानीहीत्यर्थः ॥४॥
----