SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ A व्याख्या यस्य जिनधर्मस्य क्षमादिवशप्रकाररूपो जननीजनकादिरूपनुवनप्रसिघो दयादिकः करुणौदार्यशौर्यधैर्या दिरूपश्च सुजगः सकखजगानेष्टः सकसपरिवारः समग्रोऽपि स्वजनवर्गप्रकारो वर्तते स तथा । देवासुरनरपूजित शासन 15 देवा वैमानिकज्योतिष्काः, असुरा नवनपतिव्यन्तराः, नरा विद्याधरचक्रवर्तिवासुदेवादिमनुष्यास्तैः पूजितं बहुमानपु रस्सरं स्वीकृतं शासनमाज्ञा यस्य धर्मस्य तस्य संबोधनं एवं सर्वत्र तस्मात्तेषां कृतवदुनवपरिहारः कृतं रचितं बहूनामसंख्येयानन्तादित्वेनापरिमिताना नवानां जम्मपरंपराणां परिहारोऽनावो येन स तयेत्ययः॥५॥ बन्धुरबन्धुजनस्य दिवानिशमसहायस्य सहायानाम्यति जीमे नवगहनेऽङ्गी त्वां बान्धवमपहाय,पा०६ &व्याख्या-हे श्रीजिनधर्म त्वं अवन्धुजनस्य वन्धुः न विद्यते बन्धुः सहोदरादिपरिवारो यस्य स एव जनो मनुष्यहस्तस्य परिवाररहितस्य वन्धुस्त्वं परिवारोऽसि । तथा त्वं असहायस्य दिवानिशं सहायः न विद्यन्ते सहायाः सहचारिणो । यस्य तस्य त्वं दिवानिशं सदैवाहर्निशं सहायः सर्वत्र सहचार्यसि । तथा हे धर्म अङ्गी प्राणी त्वां जवन्तं बान्धवं स्वकी-8 यजनसमूहं अपहाय परिहत्य स निराधारोऽङ्गीनीमे महानयानके नवगहने जवारण्ये त्राम्यति चतुर्गतिषु पर्यटतीत्यर्थः॥६॥ इंगति गहन जलति कृशानुः स्थलति जलधिरचिरेण । तव कृपयाखिलकामितसिद्धिबहुना किं नु परेण, पा ॥७॥ व्याख्या हे श्रीजिनधर्म तव कृपया जषतः संवन्धिनी या कृपा जनोपरि सानुकूसदृष्टिपातरूपा करुणा तया हेतुनू
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy