________________
निरालंबमियमसदाधारा तिष्ठति वसुधा येन । तं विश्वस्थितिमूलस्तंन्नं तं सेवे विनयेन, पा ॥३॥ | व्याख्या-येन धर्ममहिम्ना । इयं सचराचरपदार्थसाथैः प्रत्यक्षा । वसुधा पृथिवी । असदाधारा असन् अविद्यमान है श्राधारोऽधस्तारस्तंन्नाद्याश्रयो यस्याः सा तथा अधस्ताम्बारकेण रहितेति यावत् । निराखंवं निर्नतो नैवास्ति आवंब
र्षको यत्र तन्निरालंबं यथा स्यात्तथा तिष्ठति गगनमात्रस्था वर्तते, न शेषनागेन धृता, नैव सूर्येण समाकर्पिता, तथा स्वीकारेऽनवस्थादिदोषा निवारा नवेयुः । यथा शेपस्य क आधारः सूर्यस्य च कः समा8|कर्षकः ? इत्याद्यन्ते गगनस्थैवापततीति यावत् । अतस्तमनादितः सर्वकालं यावत् । विश्व स्थितिमूलस्तंनं समप्रत्रैलो-18 क्यमर्यादाया मूलस्तंजः स्थितिप्रतिष्ठास्थैर्यायादिस्थूणा तं धर्मप्रनावं स्वीकुरु । तं धर्म विनयेन कार्यान्तरवर्जनैकाग्र्यण प्रणतिपुरस्सरं सेवेऽहमित्यर्थः ॥ ३ ॥
दानशीलशुजनावतपोमुखचरितार्थीकृतलोकः। शरणस्मरणकृतामिद नविनां दूरीकृतजयशोकः,पाण KI व्याख्या-दानशीलशुजन्नावतपोमुखचरितार्थीकृतलोकः दानादिप्रकारैः कृतार्थीकृता लोका येन स तथा । शरण-18
स्मरणकृतां नविनां धर्मस्य शरणस्मरणकारिणां नव्यानां । येन इह विद्यमानलवेऽपि । दूरीकृतजयशोकः दूरीकृता अन्नावं प्रापिता जयानि सप्तविधानि शोका इष्टवियोगादिजा येन स तथेत्यर्यः ॥ ॥ क्षमासत्यसंतोषदयादिकसुजगसकलपरिवारः। देवासुरनरपूजितशासनकृतबहुनवपरिहारः, पा० ॥५॥
SSSSSSSSSSSS