SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ * मंगलकमलाकेतिनिकेतन करुणाकेतन धीर। शिवसुखसाधन जवजयवाधन जगदाधार गंजीर, पा॥॥ ___ व्याख्या-हे जिनधर्म जिनैरहनिश्चतुनिवशिस्तनवेऽवश्यं सिद्धितव्यं जानभिः स्वयं समाचरितः समाचरणाच्च सर्वज्ञः सर्वदर्शी च भूत्वा स|गैर्वेदितः परोपकाराय प्रख्यापितो धर्मो जिनधर्मः तत्संवोधनं हे जिनधर्म। हे मंगलकमलाकेलिनिकेतन मंगलानि स्वेष्टप्राप्तिहेतवो महोत्सवाश्च तद्रूपा या कमला महालक्ष्मीस्तस्या याः केलयः सुखविलासास्तासां निकेतनं क्रीमासद्म तत्संवोधनं । हे करुणाकेतन करुणा सर्वस्य सर्वापद्भ्यः समुधरणं सा केतनं लक्षणं स्वरूपं चेति यावत् यस्य । तत्संवोधनं हे करुणास्वरूप । हे धीर हे अविचलितैकपरोपकाररूप । हे शिवसुखसाधन हे मोदमहानन्दनिष्पादनप्रवीण । हे नवनयवाधन हे जन्मजरामरणऽर्गत्यादिनीतिनिवारण । हे जगदाधार हे त्रिनुवनवासिजनानां शरणागतवत्सल । हे गंजीर हे अगाधमहिमसागर । मां स्वसेवकं पालय पालय पालय रक्ष समुघर मोक्षमन्दिरं प्रापयेत्यर्थः॥१॥ सिञ्चति पयसा जलधरपटली नूतलममृतमयेन।सूर्याचन्द्रमसावुदयेते तव महिमातिशयेन, पा ॥२॥ ___ व्याख्या हे श्रीजिनधर्म तव नवतो महिमातिशयेन सर्वातिशापिप्रजावेण । जलधरपटली समुन्नतमेघमंझली । अमृ। तमयेन एकेन्धियादिसर्वस्य सजीवनतादायिमधुररसमयेन पयसा जलेन कृत्वा । नूतलं पृथ्वीमंझलं । सिञ्चति जलप्रवाॐ हेण बीजोजमादियोग्यत्वेन सरसं करोति । तथा सूर्याचन्नमसौ जगच्चकूनूतौ रविविधू उदयेते प्रतिदिनमुनतः । अत्र सूर्याचन्जमसावुदयेते इति प्रोक्तं । प्रागपि तृतीयश्लोके लावनायामप्युक्तं “यस्य प्रजावात्पुष्पदन्तौ विश्वोपकाराय । सदोदयेते” इति, तथाप्यत्र पुनरुक्तदोषो न, क्रमेणोपदेशस्तुतिरूपाच्यामुक्तत्वादित्यर्थः ॥२॥ AAAICRA साल
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy