________________
तेषां कर्म योत्यैरनुगुणगणैर्निर्मलात्मखनावेगौयं गायं पुनीमः स्तवन परिणतैरष्टवर्णास्पदानि । धन्यां मन्ये रसज्ञां जगति जगवतस्तोत्रवाणीरसज्ञामज्ञां मन्ये तदन्यां वितथजनकथां कार्यमौखर्यमग्नाम् ॥ २ ॥
व्याख्या- तेषां मुक्तेस्तीरप्रपन्नानां कर्म योत्यैः कर्माणि ज्ञानदर्शनावरणमोहनीयान्तरायप्रभृतीनि तेषां यः यो | विनाशस्तस्मामुत्यैः समुद्भूतैः । अननुगुणगणैः न तनवोऽनहा लघवो ये गुणगणाः प्रभूता गुणराशयस्तैः । निर्मलाआत्मस्वभावैः निर्मलाः कर्मलेपदोपमलवर्जिता आत्मस्वभावा आत्मनश्चिद्धनजीवस्य ये स्वनावाः पूर्णज्ञानदर्शनानन्दावर्ण| रसस्पर्शमयत्वादिनिज सहजस्व रूपास्तैः स्तवन परिएतैः स्तूयन्ते एजिस्तानि स्तवनानि स्तुतयस्ताभिः परिणताः स्वयाच्या प्रोक्तगुणगणान् गृहीत्वा सत्कविः समुतीय समुतीय । अष्टवर्णास्पदानि दन्तोष्ठतालु व जिलोरो मूर्धना सिकारूपस्थानानि । पुनीमः पावनीकुर्मः । जगति विश्वे जगवतः स्तोत्रवाणी रसज्ञा या जगवतोऽईदादिगुण संपूर्णस्य महापुंसः स्तोत्रवाणी स्तुतिस्तवनादिकर्तव्यतारूपवाग्व्यापारपरा रसज्ञा जिह्वा वर्तते तां । रसज्ञां रसज्ञानवतीं रमनां । धन्यां गुणां कृतार्था च | मन्ये जानामि । तदन्यां प्रोक्तगुणरसनातो जिन्नां । वितयजनकथां धर्मविमुख विपरीतबुद्धिजनास्तेषां या कथा वितथजनकया तां । कार्यमौखर्यमग्नां तत्कर्त्री या मौखर्यमुसरता वाचाजता तम्यां मग्ना लीना तां । अां अरसज्ञां मन्ये जानाभीत्यर्यः ॥ २ ॥