________________
BSBA-%4066949604
निदानं शुक्लध्यानालंवनत्वेन मुख्यसाधनं । तितिकागुणमसमानं तितिका क्रोधानावेन परकृतापमानोपसर्गादिप्राणवियोगफलकशीतोष्णक्षुत्तदंशादिषन्सहनशीलता क्षमा सैव गुणो हितप्राप्तिप्रकाररतं आसमानं कीदृशं ? अतुलं अनन्यसदशं समताजावं तं पश्यत हदयदृशा विलोकयत । येन तितिक्षागुणेन । लसदनिमानं लसन् वृधि गढन् वर्धमान में इत्यर्थः अनिमानः अजिनवकर्मणांझानावरणीयाधष्टानां निदानं निश्चितसंततमुख्यवन्धहेत्वना दियोग्यत्वजीवस्वजावस्तदपि रुपा सह क्रोधक्ष्येण सार्धमेव ऊटिति शीघ्रमेकहेलया विघटतेऽन्यप्रयतं विनैव क्षमामानादेव स्वतो विनश्यतीत्यर्थः॥॥
श्रदधुः केचन शीलमुदारं गृहिणोऽपि परिहृतपरदारम् ।
यश यह संप्रत्यपि शुचि तेषां विलसति फलिताफलसहकारम, विण ॥५॥ व्याख्या केचन कियन्तः गृहिणोऽपि गृहस्थामा अपि परिहतपरदारं परिहता वर्जिताः परदाराः परपरिगृहीताः स्त्रियो यस्मिंस्तत्तथाविधं । नदारं निरतिचारत्वेन श्रेष्ठं । शीलं देशतः सर्वतश्च ब्रह्मचर्य । अदधुधृतवन्तः धारयन्ति +च । तेपां गृहिणामपि सुदर्शनसुनमादीनां । इह मनुष्यलोके । शुचि पवित्रं । फलिताफलसहकारं फलितं फलसमृद्धिB संप्राप्तं अफलं पुप्पितं सहकारमावतरुसदृशं । यशः कीर्तिः । संप्रत्यपि वर्तमानसमयेऽपि विवसति विशेषेण दीप्तं सत्र शोजते इत्यर्थः॥५॥
या वनिता श्रपि यशसा साकं कुलयुगलं विदधति सुपताकम् । तासां सुचरितसश्चितराकं दर्शनमपि कृतसुकृतविपाकम, वि०॥६॥