SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ IPE SHRES-06- 4 5 व्याख्या-याः काश्चन वनिताः खियोऽपि यशसा साकं यशसा सुशीलसदाचारगांनीर्यक्रमाविनयादिस्वगुणजन्यकीर्तिप्रसरेण साकं सार्धमेव । कुलयुगलं कुतयोः पितृवंशश्वशुरवंशयोर्ययुगलं युग्मं तत्तयाजूतं । सुपताकं शोजनाः पताका || जननयनहृदयानन्दजनकशोजावर्धकध्वजश्रेणयस्तानिममितं सदनमिव शोनितं यस्मिंस्तत्तप्राजूतं । विदधति कुर्वन्ति । तासां प्रोक्तगुणशालिनीनां सुचरितसश्चितराकं सुष्टु सुन्दराणि चरितानि व्रतदानाद्याचरणानि तान्येव सश्चितराकं संगृहीतं राशीकृतं राकं काञ्चनं तत्तथाजूतं । दर्शनमपि तासां कर्तव्यमुखदेहोपकरणादीना विलोकनमपि । कृतसुकृतविपाकं संप्रापितपुण्यफलं मन्य इत्यर्थः ॥ ६॥ तात्विकसात्त्विकसुजनवतंसाः केचन युक्ति विवेचनहंसाः। अलमकृषत किल नुवनानोगं स्मरणममीयां कृतशुजयोगम्, वि० ॥७॥ व्याख्या-ये केचन ये केऽपि नरमुकुटमणयः पुरुषाः । तात्त्विकसात्विकसुजनवतंसा यायार्थ्यानारोपितवस्तु-1 स्वरूपं तवं स्वयं तत्त्वं विदन्ति परेज्य उपदिशन्ति येते तात्त्विकाः, सात्त्विका धर्मादिवस्तु निर्धारणे संपादने च सद्व्यवसायो विद्यते येषां ते सात्त्विकाः, सुजनाः न्यायधर्मज्ञानादिसमृधा ये जनाः प्राणिनस्त तथा तेषु येऽवतंसा मूर्धन्यास्तेषां । तथा ये युक्तिविवेचनहंसाः युक्तयः स्वशास्त्रेतरशास्त्रवचनानां युक्तायुक्तत्वपरीक्षणे वस्तुस्वरूपेण सह घटनाः तासां विवेचनं यथार्थायग्रार्थयोर्निर्धारणं पृथकरणं तस्मिन् हंसाः दीरनीरयोरसंयुक्तत्वकारकमरालचक्षुधर्भधियस्तेपां । किल जुवनानोगमलमकृपत किल सकलजनप्रसिद्धं भुवनाजोगं नुवनानां जगत्रयाणां आनोगः परिपूर्णहृदयत्नावस्तं जनकलकर
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy