________________
प्रोक्तगुणैः अलमत्यर्थ अकृपत आकर्षितवन्त श्राकर्षन्ति शाकर्पयिष्यन्ति । तेपाममीपा प्रौढपुण्यलन्याना दूरासन्नवतिनां स्मरण चिन्तनमप्यस्माकं कृतशुजयोगं दत्तपुण्यवन्धमस्तीत्यर्थः ॥ ७॥
अथोपसंहारमाह-- इति परगुणपरिजावनसारं सफलय सततं निजमवतारम् ।
कुरु सुविहितगुणनिधिगुणगानं विरचय शान्तसुधारसपानम्, वि० ॥७॥
॥ इति श्रीशान्तसुधारसगेयकाव्ये प्रमोदनावनाविनावनो नाम चतुर्दशः प्रकाशः ॥ १४ ॥ व्याख्या-इति प्रोक्तप्रकारेण परगुणपरिलायनसारं परेऽन्ये स्वस्मानिन्ना जनाः तेषां ये गुणाः परोपकारप्राधान्यादयः तेपां यत्परिनावनं स्वमनसि तैः रमणरतिनजनं तदेव सारं सफलत्वकारणं यस्य स तथा तं । निजं स्वकीयं अवतारं 8 * जन्म । सततं निरन्तरं परित्नावयन् सफलय सार्थकं कुरु । सुविहितगुणनिधिगुणगानं कुरु तथा सुविहितं चावश्यकादिसर्वकृत्यं येषां ते तथा त एव गुणनिधयो गुणनिधानानि तेपां गुणगानं सगुणोत्कीर्तनं कुरु विधेहि । शान्तसुधारसपानं विरचय रागादिविकारविरहितो जूत्वा शान्तस्वनावे विविधप्रेमजरेण विनोदं नजेत्ययः ॥ ७॥ ___॥ इति श्रीतपागचीयसंविग्नशाखीयपरममुनिश्रीवुद्धिविजयमुख्यशिष्यश्रीमुक्तिविजयगणिसतीर्थ्यतिलकमुनिश्रीवृ-5 विविजयचरणयुगसेविना पंडितगंजीरविजयगणिना विरचितायां श्रीशान्तसुधारसटीकायां प्रमोदनावनाविनावनो नाम 'चतुर्दशः प्रकाशः समजनि ॥
OSTEOSTADAS ROSTORSLOSOOG