SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ये प्रधानांगीकरोपीति यावत् । तत्किमित्याद - परपरनागं परस्य सुकृतिनो देवदत्तादेः परजागं परं प्रकृष्टमुत्तमोत्तमं जागं सेवानक्तिदातृत्ववदुमानादिहेतुप्रकर्षपुण्यकर्मोदयं । तत्स्वहृदयेऽनुमोदय यद्विजजसि यद्यस्मात्परसुकृता - नुमोदनात् तत्सुकृत विभागं विजजसि तत्तस्य पुण्यकार्यकर्तुर्यत्सुकृतं शुभकृत्य सेवनफलं तस्य विभागं विशिष्टो नागोऽनुमोदनपरिणामतः तुझ्यफलं फलार्धं फलत्रिनागादिरूपोपार्जनं विभजसि लनसे इत्यर्थः ॥ २ ॥ येषां मन इह विगत विकारं ये विदधति मुवि जगडुपकारम् । तेषां वयमुचिताचरितानां नाम जपामो वारंवारम् वि० ॥ ३ ॥ व्याख्या - इह मनुष्यलोके येषां मुमुक्षूणां । मनश्चित्तं विगतविकारं विगतो विनष्टो विकारो रागद्वेषादिपरिणामो यस्य तत्तथा । तथा ये बहुश्रुतादयो मुवि विश्वे । जगमुपकारं सर्वजनस्योपकारं । विदधति कुर्वन्ति । तेषां प्रोक्तगुणनाजां । उचिताचरितानां उचितं स्वस्यानुरूपं योग्यं चरितं कर्तव्यमस्ति येषां ते तथा तेषां प्रोक्तरूपाणां नाम अभिधानादराणि वयं वारंवारं बहुशो जपामो जाम इत्यर्थः ॥ ३ ॥ अदद तितिक्षागुणमसमानं पश्यत जगवति मुक्तिनिदानम् | येन रुषा सह लसद जिमानं ऊटिति विघटते कर्मवितानम्, वि० ॥ ४ ॥ व्याख्या- अहह महाचमत्कारकारणं यूयं पर्यालोचयत । किं तदित्याह - नगवति जिनेश्वरे । मुक्तिनिदानं मुक्के सदस्य
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy