SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ -62-%2525-2536325 श्रथ गेयपद्याप्टकेन प्रमोदलावनां विजावयन्नाह-- विनय विनावय गुणपरितोषं निजसुकृताप्तवरेषु परेषु । परिहर दूरं मत्सरदोषं विनय विजावय गुणपरितोषम् ॥१॥ Ma व्याख्या-हे विनय हे विनीत मुमुदो त्वं । गुणपरितोपं परेषां सुखित्वादिगुणेषु परितोष परि सर्वतः तोषं संतुष्टचि तत्वं । विजावय पुनः पुनश्चिन्तय धारय कुरुष्वेति यावत् । केन साधनेनेत्याह-निजसुकृताप्तवरेषु निजानि स्वयं निष्पादितानि पूर्वाधुनिकजन्मतिः सुकृतानि सदाचारासेवनानि तैराप्तं प्राप्त वरत्वं पुण्यादिना प्रधानत्वं यैस्ते तथा तेषु । परेषु स्वजिन्नप्रकृष्टपुण्यवत्प्राणिपु । मत्सरदोष मत्सरः परेषां सुखादिष्वसहनस्वलावता । दूरमत्यन्तं । परिहर स्वात्मन्यलावं कुर्वित्यर्थः ॥ १॥ दिष्ट्यायं वितरति बहुदानं वरमयमिह लनते बहुमानम् । किमिति न विमृशसि परपरजागं यहिनजसि तत्सुकृतविनागम् , वि० ॥२॥ व्याख्या-श्रयं देवदत्तादिः दिष्ट्या जाग्यवलिधतया बहुदानं बहु सुप्रचुरं दानमजयसुपात्रादिकं वितरति ददातीत्यतो । धन्योऽयं । अयं यज्ञदत्तादिः । इह मनुष्यलोके धर्मिन्यायिसदाचारिपुण्यत्वादिना बहुमानसत्कारपूजाप्रतिष्ठादिकं बनते मामोति । तपरं श्रेष्ठं मन्येऽस्य योग्यत्वात् । किमिति हे जीव त्वं । इति प्रोक्तप्रकारं किं कसान विमृशसि न चिन्तन
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy