________________
मुष्टाः कष्टकदर्थनाः कति न ताः सोढास्त्वया संसृतौ तिर्यनारकयोनिषु प्रतिदतबिन्नो विजिन्नो मुहः। सर्व तत्परकीयफुर्विलसितं विस्मृत्य तेष्वेव हा रज्यन्मुह्यसि मूढतानुपचरन्नात्मन्न किं लजसे ॥४॥ र व्याख्या-हे आत्मन् त्वया संस्तौ ता सुष्टाः कष्टकदर्थनाः कति न सोढाः त्वयाऽन्येषु स्वकीयत्वबुधिनता संसृतौ ।
चतुर्गतिके लवज्रमणे ता अनन्तसंख्येयत्वेन वक्तुमशक्याः पुष्टाः केवलःखरूपा मुःखफदा दु:खानुवन्धिन्यः कष्टक-3 दर्थनाः यातनामयमहाविटंबनाः पीका इति यावत् । कति कियन्त्यो न सोढाः कष्टनोगत्वेन प्राप्तोऽसि जिन्नेषु निजत्वबुध्या सर्वाः प्राप्तः । या न प्राप्ता सा नास्तीति यावत् । नूयः शृणु-यत्तिर्यनारकयोनिषु मुहुः प्रतिहतचिन्नो जिन्नस्तत्सर्वं परकीयऽविलसितं विस्मृत्य हा तेष्वेव रज्यन्मुह्यसि, मूढतामुपचरन् किं न लअसे यत्त्वमात्मन् तिर्यङ् एकदित्रिचतुःपञ्चेन्जिया अपदविपदचतुष्पदजलस्थलखचरसंमूर्तिमगर्नजादिनेदजिन्नास्तिर्यञ्चो नारका रत्नप्रजादिप्रजवाः सप्तधा तेषां योनयः उत्पत्तिस्थानानि तेषु मुहुः पौनःपुन्येनानन्तशः प्रतिहतो नूयो भूयो मुजरादिना प्रहृतः चिन्नः खड्गादिना खंमशः कृतः जिन्नः तोमरादिना हृदयोत्तमांगादिषु विधः तत्सर्व तत्पूर्वोकं सर्व सुखं त्वयाऽनुजूतं यशेतुकं तजानीहि । किं तदित्याह-परकीयमुर्विलसितं परे आत्मनो निन्नाः कर्मपुजलशरीरधननार्यादयस्तेषामिदं विलसितं क्रियाफलं वर्तते तविस्मृत्य स्मरणमकृत्वा हा महाकष्टं तेष्वेव परविलसितेष्वेव रज्यन् आसक्किं दधत् मुह्यसि मोहं प्राप्नोषि । रे मूढ रे अझ तानुपचरन् परविलासान् नजन् किं कस्मातोर्न खऊसे अज्ञानमोहवशाजतलजोऽसीत्यर्थः॥४॥
52-61-5544-0-र