________________
- या रुचिः कान्तिस्तस्या यो विलासोऽतिशीघदृष्टनष्टत्वं तमनुहरति तेन सदृशतां करोति । तत्र तव कोऽयं प्रतिबन्धोडनुचित एवेत्यर्थः ॥२-१३ ॥
हन्त इतयौवनं पुलमिव शौवनं, कुटिलमति तदपि लघुदृष्टनष्टम् ।
तेन बत परवशा परवशा इतधियः, कटुकमिद किं न कलयन्ति कष्टम् , मू० ॥३-१४॥ 18 व्याख्या-इन्तेति कोमलामंत्रणे हे मन्दबुधिचेतन हतयौवनं सुखनिराशास्थानतपोरहितत्वेन पुर्बुद्धिविनाशित Kईदृशं यद्यौवनं तारुण्यं तत् । शौवनं पुञ्चमिव अतिकुटिलं शुन इदं शौवनं पुञ्चमिव तलांगूलवदतिकुटिलं वक्राकारं
वर्तते । तदपि तथाविधमपि बघुदृष्टनष्टं लघु शीघ्रमेव दृष्टं सन्नष्टं नश्वरशीलं तत्तथा वर्तते । बत खेदेऽहो विवेकिचित्तःखदं वृत्तं यत्तेनोक्तलक्षणेन यौवनेन परवशाः पराधीना जनाः परवशाः परेषामितरजनानां वशाः वशवर्तिनः या परेषां । पुरुषाणां वशाः स्त्रियस्तानिईतधियः इति एकं पदं । हनधियो हता विनष्टा पापोदयवती पापकारिणी धीवुधिर्येषां ते हतधियः । इह किं कटुकं कष्टं न कलयन्ति इह वर्तमानजन्मन्यपि किमिति किनामकं तत्कटुकमतिशयेनासा कष्टं । कृवजीवनकारिणीं पीनां न कलयन्ति न प्राप्नुवन्ति सर्वानिष्टं प्राप्नुवन्तीति ज्ञात्वाऽनित्ये यौघनेऽपि धर्मोद्यमो विधेय। इत्यर्थः ॥३-१४॥
यदपि पिण्याकतासंगमिदमुपगतं, जुवनपुर्जयजरापीतसारम् । तदपि गतलजमुज्जति मनो नांगिना, वितथमति कुथितमन्मथ विकारम् ॥४-१५ ॥
SASPISERICESTE SE643
SHANK