________________
(कप्रकारं प्रासा ये यथा मार्गास्तैः पथिकः पन्थानं गहन्तीति पथिका मार्गे गन्तारस्तैः सह सार्धं पथि पथि जिन्ने निन्नेध्वनि कः कस्को नैपुण्यवान् प्रतिबन्धं सहचारित्वं कुरुते विदधाति । । जिन्नमार्गगामिनः सर्वैः सह सार्थगामित्वस्याशक्यत्वान्न कोऽपि कुरुत इति दृष्टान्तः । चाय पान्तिकमाह-- निज निजकर्म व शैः स्वजनैः सह ममतावन्धं किं कुरुषे ? तथैव निजं निजं आत्मीयमात्मीयं यत्कर्म शुभाशुभकृत्यं पुण्यपापवन्धनिष्पादककरणीयमिति यावत् । तेन वशा बशीकृताः स्वकर्तव्य'नुरूपणतिगमने नियंत्रिता इति यावत्तैः । स्वजनैः सद् स्वकीयत्वेन स्वीकृता जनाः स्वजना मातृपितृनार्यादयस्तैः सह सार्थवर्तित्वं । किमिति प्रश्ने । किं कुरुषे कर्तु शक्नोषि ? न कथमपि कर्तु शक्नोषि । तर्हि तैः सह ममतावन्धं एते मदीया इति बुद्धिं किं कस्मात् कुरुषे ? मा कुर्वित्यर्थः ॥ ५ ॥
पौलिकेषु प्रेमवन्धपरिहाराय समुपदिशति --- प्रणयविहीने दधद निषंगं सहते बहुसंतापम् |
स्वयि निःप्रणये पुल निचये वदसि मुधा ममतातापम्, वि० ॥ ६ ॥
व्याख्या - योऽज्ञः प्रणयविहीनेऽजिष्वंगं दधत् स बहुसंतापं सहते प्रणयः स्नेहः प्रीतिरिति यावत् तेन विहीने विशे| पेण रहिते ख्यादिजने यजिष्वंगं जोगाद्यभिलाषं दधत् कुर्वन् जनः बहुसंतापं बहुरतिप्रचुरः प्राणघातादिविधायी लंकेशादिवत् संतापः कष्टराशिस्तं सहते जुंके । तथा त्वमपि त्वयि निःप्रणये पुजलनिचये ममतातापं मुधा वहसि व त्वद्विषये तवोपरीति यावत् निःप्रणये निषिद्धः शून्यतां प्राप्तः प्रणयः प्रेमा यस्मात्स तथा तस्मिन् । पुजलनिचये पु