________________
8 व्याख्या-तुरगरथेननरावृतिकलितं अस्खलितं बखं दधतं नरपतिमपि दीनं यमो हरति तुरगा श्रश्वाः, रथाः | तस्यन्दनानि, श्ना हस्तिनः, नराः पदातयः, इन्फे कृते तेषामावृतिः रक्षणाय सर्वतः परिवेष्टनं तेन कलितं सहितमपि
तथाऽस्खलितमसह्य केनापि रोद्भुमशक्यं बलं देहसामर्थ्य पराक्रममिति यावत् दधतं धारयन्तं नरपतिं राजानमपि दीन-2 मशरणे सति शरणार्थ दीनताकलितमुखं यमो मरणं हरति स्ववशं नयति । कमिव ? मैनिको लघुमीनमिव मीनान् । नयतीति मैनिकः क्रकणपक्षी किलकिलो नाम लोकप्रसिद्धः । स यथा लघुमीनं जले निपत्य कुजमत्स्यं चंच्चा गृहीत्वा है। गगनतलं याति, तपत्प्रेतराट् स्वजनसैन्यऽर्गमध्यतो जीवं गृहीत्वा याति, न कोऽपि मोचयति, तस्माधम जज इत्यर्थः ॥३॥
प्रविशति वनमये यदि सदने, तृणमथ घटयति वदने।
तदपि न मुञ्चति इतसमवर्ती, निर्दयपौरुषनर्ती, वि० ॥४॥ व्याख्या-यदा यदा प्राणी मरणजयतो वज्रमये सदने प्रविशति वज्रतुष्ट्यसारवनिरणुनिनिर्मितं वज्रमयं तस्मिन् सदने । गृहे प्रविशति तत्र तिष्ठति तदपि । अथापि मरणस्य प्रार्थनापरो वदने मुखे तृणं पशुवद्घासावयवं घटयति दशनैहाति तदपि । निर्दय पौरुपनी हतसमवर्ती तदपिन मुञ्चति निर्गता दया कृपा येन्यस्तानि च तानि पौरुषाणि पराक्रमविशेपाः तैर्नृत्यति सानन्दं विलसति यः स तथा । हतसमवर्ती हतो शानिन्जिस्तिरस्कृतः समवर्ती गुण्यगुणिवालवृधदेवनरपशुनारकादिषु निर्दयत्वेन तुट्यतया प्रवृत्तिर्यस्य स समवर्ती पूर्वोक्तसर्वोपायकृतेऽपि तदपि प्रेतराट्र प्राणापहरणं न मुञ्चति न त्यजति । अतो निरुपायमेकं धर्मशरणमित्यर्थः ॥४॥