________________
9
विद्यामंत्रमहौषधिसेवां, सृजतु वशीकृतदेवाम्।
रसतु रसायनमुपचयकरणं, तदपि न मुञ्चति मरणम् , वि० ॥५॥ व्याख्या-जो जव्या यदि कश्चिन्मरणात्स्वमोचनाय वशीकृतदेवां श्रवशा वशा यथा संपद्यमानाः कृता नवन्तीति ।। वशीकृता देवा वरुणकुवेरादयो यया सा तथा तां । विद्यामंत्रमहौषधिसेवां सृजतु विद्या रोहिणीप्रज्ञप्त्यादिः, मंत्रा हरि| नगमेषिवज्रपञ्जरादयः, महौषधयः सप्रनावा नृपशीतजविसहदेवीपुत्रंजारी विष्णुकान्तादिकास्तासां सेवाराधना तां सजतु । प्राणी करोतु । उपचयकरणं रसायनं रसतु उपचयो मरणजयार्थ बलवृधिस्तत्करणं तत्कारकं यजसायनं रसेन्जताघजस्मादि तसतु जयतु । तदपि तथाकृतेऽपि मरणं न मुञ्चतीत्यतो धर्मशरणं कार्यमित्यर्थः ॥५॥
श्रथ जरातोऽपि रक्षकं शरणं नास्तीत्याहवपुषि चिरं निरुणकि समीरं, पतति जलधिपरतीरम् ।।
शिरसि गिरेरधिरोहति तरसा, तदपि स जीर्यति जरसा, वि०॥६॥ व्याख्या-यः पुमान् जराया जयतो रक्षणकृते समीर शरीरपुष्टिहेतुं मत्वा उच्चासनिःश्वासवायुस्तं चिरं प्रतिदिन प्रभूतकालं यावत् वपुपि शरीरमध्ये निरुणद्धिविष्कंजयति स्तंजयति।जसधिपरतीरं पतति। तथोजयान्महान्दालविधानाय दूरं प्रणश्य जखधेः समुनस्य परमुत्तरतटं गत्वा पतति अतिष्ठत् । तरसाऽतिशीघ्रतया नंष्ट्वा गिरेः पर्वतस्य शिरसि ।