________________
250
साध्व्यः श्राध्यश्च धन्याः श्रुतविशदधिया शीलसुझावयन्त्य
स्तान्सर्वान्मुक्तगर्वाः प्रतिदिनमसकृन्नाग्यनाजः स्तुवन्ति ॥४॥ व्याख्या-ये वक्ष्यमाणगुणलाजः दानमजयसुपात्रादिपञ्चविधं । शीलं देशतः सर्वतो वा ब्रह्मचर्य । तपोऽनशनादि । कादशविधं । विदधति कुर्वन्ति । जावनामनित्यादिकां तीर्थोघरणदीनोधरणादिशुलमनोरथरूपां नावनां नावयन्ति । चेतसा चिन्तयन्ति । तथा श्रुतसमुपचितश्रया आगमानुसारिएया पुष्टनिश्चलनधया । चतुर्धा धर्म चतुर्विधं धर्म प्रोक्तरूपं आराधयन्ति शुधविधिना पालयन्ति । ते गृहिणः श्राहा धन्याः। तथा साध्व्यो वतिन्यः श्राध्यश्च देशतो बतिन्यो नार्योऽपि । याः श्रुतविशदधिय आगमोपदेशेन कृतशुपया श्रघ्या । शीलं समधर्माचरणं ब्रह्मव्रतं च । उन्नावयन्त्यो निर्दोषपालनया शोनयन्त्यस्ता धन्या जाग्यवत्यः । ये च तान् पूर्वोदितान् सर्वान् जिनादिनाविकापर्यन्तान् । मुक्तगर्वाः त्यक्ताजिमानाः । जाग्यनाजूः पुण्यशालिनः । प्रतिदिनं दिने दिने । असकृदनेकवारं स्तुवन्ति सद्गुख्यापनेन वर्णयन्ति तेऽपि जना धन्या इत्यर्थः ॥ ४॥ श्रास्तां सम्यक्त्वयुक्तगुणवन्नारीस्तवनं, किं तु सारतावणं मिथ्यादृशामप्यनुमोदयन्नाइ--
(उपजातिवृत्तम् ) . मिथ्यादृशामप्युपकारसारं संतोषसत्यादिगुणप्रसारम् । वदान्यता वैनयिकप्रकारं मार्गानुसारीत्यनुमोदयामः ॥५॥