________________
समवघातसमये जिनैः परिपूरितदेहम् । असुमदणुकविविधक्रियागुणगौरवगेहम, वि० ॥३॥ व्याख्या समवघातसमये सं प्रकर्षातिशयेनावघातः सर्वलोकाकाशावयवजूतेषु गगनप्रदेशेषु खात्मप्रदेशानां प्रक्षेपणं तस्य । यः समयोऽष्टसामयिकोऽवसरस्तस्मिन् । जिनैस्तीर्थकरैः सामान्यकेवलिनिश्च । परिपूरितदेहं परि समन्तात् दिग्विदिक्कु हूँ पूरितः समग्रप्रदेशेषु व्यापनरूपेण नृतो देहः सकलप्रदेशसमुदयरूपशरीरं यस्य स एकजीवप्रदेशतुष्ट्यप्रदेशी तं । असु
वा व्यत्नावप्राणाः सन्ति एषां तेऽसुमन्तो जीवाः, अणुकाः परमाणुष्यणुकादि-18 सर्वपुजलास्तेषां या विविधा गमनावगाहनादिनानाप्रकाराः क्रियाः प्रवृत्तिनिवृत्त्युत्पादव्ययस्थित्यादिरूपाः, गुणा ज्ञानादयो वर्णादयश्च तेषां गौरवं हानिवृद्ध्यादिरूपं प्राचुर्य, पन्के कृते तेपां गेहं सर्वेषामाश्रयत्वान्निवाससदनं तद्ध्यायस्वेत्यर्थः॥३॥ प्रोक्तस्वरूपे लोके ध्यातव्यप्रकारान् दर्शयति । ततो यत्र यदाकारवर्तनां वक्ष्ये तत्र तत्तथा जावनीयं नावनाधिकारत्वात् । एकरूपमपि पुजलैः कृतविविधविवर्तम् । काञ्चनशैल शिखरोन्नतं क्वचिदवनतगर्तम्, विण ॥४॥ व्याख्या-एकरूपमपि इमं लोकं सर्वत्र समग्रपञ्चास्तिकायमयत्वेन एकरूपमपि सर्वत्रैकाकारधारकं वर्तमान- मपि पुनः पुजलस्कन्धानां विचित्राकारपरिणत्या कृतविविधविवर्त कृता रचिता विविधा अनेकनेदैर्विजिन्ना विवर्ताः । 18 समुदायविनागोत्पादा यस्मिन् स तथा तं आकारतेंदयुक्तं जावय । पुजलविवर्तमेवाह-क्वचिदिति सर्वत्र संवन्धनीयं ।।
लोकः क्वचित् कियत्प्रदेशेषु काञ्चनशैलशिखरोन्नतं काञ्चनं नानाजातीयसुवर्ण तन्मयाः शैलाः पञ्चमेरुनीलवन्निपधरु- है। दक्मिमहाहेमवचिखरिलघुहेमवपक्षस्कारमानुषोत्तराञ्जनगिरिरुचककुंझलगिरिप्रवृतिपर्वताः तेपां शिखराणि प्रोक्तान्यपर्व
-BUSSEISAGRASAS ROSANE